________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम पादः। अनादौ द्वित्वं द्वितीय पूर्वठस्य टः क्लीबेसम् मोनु० मिटं मृष्ट शतोऽत् शेषं प्राग्वत् महं दृष्ट- दृष्टि- अनेन दृ दिष्टस्यानुष्टस्य उः अनादौ हित्वं द्वितीय ११ अक्लीबे० दीर्घः अंत्यव्यं सतुक् दिढं । दिट्टी। सृष्ट सृष्टि- अनेन सृ सि शेषं दिहीवत् सिझं। एवं सिकिः गृष्टि अनेन र गिष्टस्यानु० ष्टस्य ः ११ अक्कीबे० दीर्घः अंत्यव्यंग स्लुक वादावंत इत्यनुस्वारः गिएठी । पृथ्वी अनेन पृ पि त्वथ्वध्वां चब्जकाः क्वचित् थ्वीस्थाने बी अनादौन हित्वं द्वितीयपूर्व ः चः ११ अंत्यव्यं० सबुक् पिली । भृगु- श्रनेन भृ नि कगचजेति गलुक् ११ क्लीबेसौदीर्घः अंत्यव्यं० सनुक् निउ । भुंग भंगार- ११ अनेन भृ नि अतःसे?ः निङ्गो निङ्गारो। श्रृंगारः अनेन स्मृ सि शषोः सः श स अतःसेझैः सिङ्गारो । शृ. गाल-अनेन Y सि शषोःसः स श- कगचजेति गबुक् श्रतःसेझैः सियालो । घृणा- अनेन घृघि ११ अंत्यव्यं० सयुक् घिणा। घुसृण अनेन स सि ११ क्लीबेसम् मोनु० घुसिणं-वृद्धकविः- श्र. नेन वृ वि कगचजेति वबुक् ११ अक्लीवेदीर्घः अंत्यव्यं० सबुक् विद्ध-कई । समृद्धि-शछि--गृद्धि-सर्वत्र इहितीये श्रमूि - धैंडतेवा इति की ढी अनादौ हित्वं पितीय पूर्व ढ ड ११ अंत्यव्यंग सलुक् समिकी । की। गिझी। कृश-- अनेन कृ कि शषोः सः ११ अतःसेडोंः किसो । कृशानु-अनेन कि सर्वत्र शषोः सः नोणः ११ शक्तीबेसौ दीर्घः अंत्यव्यंज सवुक किसाणू कृशरा अनेन कि शषोः सः ११ अंत्यव्यंग किसरा- कृलू अनेन कि सर्वत्र रबुक् अनादौ द्वित्वं द्वितीयस्य पूर्वन च ११ क्लीबेसम् किळं। तृप्त अनेन त ति सर्वत्र रबुक् ११ अनादौ प क्लीबेस्म् मोनु० तिप्पं- कृषित अनेन कि शषोः सः कगचजेति तदुक् ११ श्रतः सेडोंः किसिउँ । नृपः अनेन नृ नि पोवः ११ श्रतःसे?ः निवो। कृत्या-अनेन कि त्योऽचैत्ये त्यस्य च अनादौ०११ अंत्यव्यंग किच्चा। कृति अनेन कि कगचजेति तबुक् ११ अक्लीबे अंत्यव्यं सबुक्
For Private and Personal Use Only