________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
प्रथमःपादः।
कर्दीन-विहीने वा ॥ १०३ ॥ श्रनयोरीत ऊत्वं वा नवति ॥ हूणो हीणो । विहूणो विहीणो ॥ विहीन इति किम् ॥ पहीण-जर-मरणा ॥ १०३ ॥
मूल भाषांतर. हीन अने विहीन शब्दना ईकारनो विकटपे ऊकार थाय. सं. हीन तेना हूणो तथा हीणो एवां रूप श्राय. सं. विहीन तेना विहूणो तथा विहीणो एवा रूप थाय. मूलमां विहीन शब्दनुं ग्रहण के तेथी सं. प्रहीणजरामरणा तेर्नु पहीण-जर-मरणा एवं रूप श्रायः ॥ १०३ ॥
॥ढुंढिका ॥ जः ११ हीनश्च विहीनश्च हीनविहीनः तस्मिन् १ वा ११ हीनअनेन हि हू नोणः ११ श्रतः से?ः हूणो हीणो एवं विहूणो जरा च मरणं च जरामरणे प्रहीणे जरामरणे येषां ते प्रहीणजरामरणाः दीर्घह्रखौ मिथोवृत्तौ इति हवः रा र सर्वत्ररलोपः १३ जस् शसोर्बुक् जस्शस्ङसित्तोणो पहीणजरमणा ॥ १०३ ॥ टीका भाषांतर. हीन अने विहीन ए बे शब्दोना ईकारनो विकटपे अकार थाय. सं. विहीन तेने श्रा चालता सूत्रथी ऊकार थाय. पनी अतः से?: ए सूत्रथी हणो विकटपे हीणो विहणो विकटपे विहीणो एवां रूप धाय हणा गयां ने जरा भने मरण जेमनाते प्रहीन जरामरणाः कहेवाय सं. प्रहीणजरामरणाः तेने दीर्घ हस्वी मिथोवृत्तौ सर्वत्ररलोपः जशशसालक् जशू शसूङसित्तोणो ए सूत्रोथी पहीणजरमरणा एवँ रूप सिम थाय. ॥ १०३ ॥
तीर्थे ॥१०४॥ तीर्थशब्दे हे सति ईत ऊत्वं नवति ॥ तूहं ॥ ह इति किम् । तित्थं ॥ १०४ ॥
मूल भाषांतर. तीर्थ शब्दने ह शब्द साथे तेना ईकारनो ऊकार श्राय ने. सं. तीर्थ तेनुं तूहं एवं रूप थाय. मूखमांह नुं ग्रहण ने तेथी पदे तित्थं एवू पण रूप थाय.
॥ ढुंढिका ॥ तीर्थ-७१ ह र तीर्थ- सर्वत्ररबुक् अनादौ हित्वं द्वितीयपूर्वथस्य त हखः संयोगे ति ति ११ क्लीबे स्म् मोनु तिबं ॥ १४ ॥ टीका भाषांतर. तीर्थ शब्दने ह शब्दसाथे तेना ईकारनो ऊकार पाय. सं.
For Private and Personal Use Only