________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमःपादः।
१९३ जेति यलुक् ११ क्लीबे सम् पाणिशं । अलीक-अनेन ली लि कगचजेति कबुक् ११ क्वीबे सम् श्रविशं । जीवति जीवतु अनेन जि सर्वत्र वलुक् कगचजेति तबुक् जियश् । जिअल । बीमितसर्वत्र रखुक् अनेन वी वि डोलः कगचजेति वबुक् ११ क्लीबे सम् विलियं । करीष- शिरीष अनेन री र शषोःसः ११ श्रतः से?ः करिसो। सिरिसो द्वितीय तृतीय सर्वत्र वबुक् छिन्योरुत् दिउ कगचजेति तबुक् अनेन ३ ११ क्लीवे सम् उश्यं । तश्शं । गजीर अनेन क्लीबे सम्- गहिरं। उपनीत- पोवः नोणः अनेन कगचजेति तबुक् ११ क्लीबे सम् मोनु उवणिशं । श्रानीतं नोणः अनेन ३ कगचजेति तलुक् ११ क्लीवे स्म् श्राणिशं । प्रदीपितसर्वत्र रखुक् प्रदीपिदोहदेलः द ल अनेन पोवः कगचजेति तलुक् ११ अतः सेोः वलि विउँ । वा वलिविरं । षद् विसरणगत्यवसादनेषु थ द षसोब्धै सद श्रवपूर्व ३ अवसीदतीति शत्रानश शतृप्रण अत् व्यंजनात् अतः इति थत् लोपः श्रोतीत्यादिना सोह श्रादेशः ॥ शत्रानशः तृन श्तः अवापोते अवस्य उथनेन सी सि कगचजेति दलुक् ११ क्लीबे सम्-उसिअंतं । प्रसीद-सर्वत्र रलुक् अनेन सि कगचजेति दलुक् पसिथ । गृहीत तोऽत् य ग अनेन इ गहिथ-। वल्मीक कगचजेति कलुक् १९श्रतः से?ः वम्मि तदानीं कगचजेति दबुक् अवर्णोय नोणः अनेन ३११ अव्यम् तयाणि ॥११॥ टीका भाषांतर. पानीय विगेरे शब्दोना ईकारनो इकार थाय. सं. पानीय तेने श्रा चालता सूत्रे इकार थाय. पठी नोणः कगचज क्लीबे सम् ए सूत्रोथी पाणि एवं रूप थाय. सं. अलीकं तेने आ चालता सूत्रे इकार पजी कगचज क्लीबे सम् ए सूत्रोथी अलिअं रूप सिद्ध थाय. सं. जीवति जीवतु-तेने आ चालता सूत्रे आय. पठी सर्वत्र वलुक् कगचज० ए सूत्रोथी जिअइ तथा जिअउ रूप सिह, थाय.. .सं. वीडित तेने सर्वत्र रलुक आ चालता सूत्रे इकार पाय. पनी डोलः कगचज क्लीवे सम् ए सूत्रोथी विलियं रूप सिद्ध थाय. सं. करीष शिरीष तेने आ चालता सूत्रे श्कार थाय पनी शषोः सः अतः सेोंः ए सूत्रोथी करिसो सिरिसो रूप सिह,
१५
For Private and Personal Use Only