________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
मागधी व्याकरणम्.
॥ ढुंढिका ॥ पंथा श्च पृथिवी च प्रतिश्रुच्च मूषिकश्च हरिजा च बिजीतकश्च पंथिपृथिवीप्रतिश्रुन्मूषिकह रिजाबिजीतकाः तेषु ७३ अत् ११ पथिन् ११ अनेन थि थ खघथ थ ह अतः सेझैः पहो पृथिवी ऊत्वादौ इति पृ पु खघथा थि हि अनेन हि ह कगचजेति वबुक् अंत्यव्यंग सलुक् पुह द्वितीये निशीथपृथिव्योर्वा थस्य ढः शेष तहत् पुढवी। प्रतिश्रुत् सर्वत्र प्रमध्यस्य श्रुमध्यस्य रलुक् प्रत्यादौ डः मिति अनेन डो डः वक्रादावंतः अनुखारः स्त्रियामादवि० अंत्यत्यस्य था शषोःसः अंत्यव्यं० सलुक् पडंसुश्रा । मूषिक-अनेन ३ अ शषोःसः ११ कगचजेति कबुक् अतःसेझैः मूसले । हरिता अनेन इथ हरिजादौलः र ल वेरोनवा इति अस्य रकारस्य बुक् अनादौ हित्वं या हरिजादौ इति डाप्र० यत्र हलिदा तत्र ठस्यांनां बुक् इति आबुक् द्वितीये हलीही ११ अंत्यव्यंज० सबुक् । बिनीतक अनेन वि ब खघथ जी ही एत्पीयूषापीडबिजीतककीदृशेदृशे इति ही हे प्रत्यादौ डः त ड कगचजेति कबुक् ११ अतःसेझैः बहेड । पथ श्रम् श्रमोस्य श्रबुक् मोनु पंथं दलिद्दी हलिदा इति विकल्पेन इकारं वदंति ततो अनेन श्र साधनिका पूर्ववत् ॥ ७ ॥ टीका भाषांतर. पथिन् पृथिवी प्रतिश्रुत् मूषिक हरिद्रा अने बिभीतक ए शब्दोना आदि इकारनो अकार थायजे. सं. पथिन् तेने आ चालता सूत्रथी थि नोथ थाय. पनी खघथ अतःसे?: ए सूत्रोथी पहो एवं रूप आय. सं. पृथिवी तेने उहस्वादौ खघथ० श्रा चालता सूत्रे इकारनो अकार थाय. पनी कगचज. अंत्यव्यं० ए सूत्रोथी पुहई रूप थाय. अने विकटप पदे निशीथपृथिव्योर्वा ए सूत्र पामी बाकीनी साधना पूर्ववत् थाय एटले पुढवी एबुं रूप सिम थाय. सं. प्रतिश्रुत् तेने सर्वत्र प्रमध्यस्य श्रुमध्यस्य रलुक् ए थी र नो लुक् थाय. पळी प्रत्यादौडः डिति या चाखता सूत्रे इकारनो अकार वक्रादावंतः स्त्रियामदवि० शषोःसः अंत्यव्यंज० सलुक् ए सूत्रोथी पडंसुआ एवं रूप थाय. सं. मूषिक तेने आ चालता सूत्रथी इकारनो अकार थाय. पनी शषोः सः कगचज अतःसे?ः ए सूत्रोश्री मूसओ एवं रूप
For Private and Personal Use Only