________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः पादः ।
Uu
द्वित्वं द्वितीयपूर्व व ट इत्कृपादौ दिट्ठि । एकइत्यत्र सेवादौ वा क अनेन ए इ स्तन - स्तस्यथोऽसमस्त० स्त य नोणः पृष्ट इत्यत्र शतोऽत् ट प पोवः क्लीबेस्म् दिट्टिकथणव | अधरोष्ठ - खधथ० अनेन से रुष्टस्यानुष्ट त श्रनादौ० द्वितीय० पूर्व व टः ११ क्वीबेस्म् हरु | नीबोत्पल - अनेन लो लु कगटडेति तलुक् छा - नादौ द्वित्वं पक्कीबेस्म् नीलुप्पलं । आकाश - कगचज कलुक् अवर्णोऽयः शषोः सः ११ क्ली बेस्म् श्रयासं । ईश्वर सर्वत्र वलुक् शषोः सः यतः सेर्डोः ईसरो । उत्सव - अनुत्साहोत्सन्ने० उ ऊ कगटडेति तलुकू ११ अतः सेर्डोः ऊसवो ॥ ८४ ॥
टीका भाषांतर. दीर्घखरने संयोग ( जोडी ) अक्षर पर बतें इख थाय. सं. आम्र ताम्र तेने आ चालता सूत्रे आनो अ श्राय पढी ताम्रात्रेम्बः ए सूत्रथी - ने स्थाने म्व थाय. पक्षी क्लीबेस्म मोनु० ए सूत्रोथी अंधे तंबं एवां रूप सिद्ध थाय. विरहरूपी अग्नि ते विरहानि कहेवाय. सं. विरहानि तेने अधोमनयां० अनादौ द्वित्वं श्रा चालता सूत्रे हस्व क्लीबेसौदीर्घः अंत्यव्यं० ए सूत्रोथी विरहग्गी थाय. सं. आस्यतेने अधोमनयां० श्रा चालता सूत्रे ह्रस्वः नोणः अतः सेर्डी : ए सूत्रोथी
दो रूप सिद्ध थाय. सं. तीर्थ तेने या चालता सूत्रे ह्रस्व सर्वत्र रलुक् अनादौ द्वित्वं द्वितीयपूर्व क्ली बेस्म मोनु० ए सूत्रोथी तित्थं एवं रूप याय. सं. गुरूल्लापाः एटले गुरुनो उल्लाप ( कथन ) तेने चालता सूत्रे हख पोवः जश्शस्दीर्घः वा जशशसोलुक ए सूत्रश्री गुरुल्लावा रूप सिद्ध थाय. सं. चूर्ण तेने चालता सूत्रे इख सर्वत्र रलुक् ए सूत्रोथी चुण्णो रूप याय. सं. नरेंद्र तेने या चालता सूत्रे स्व प्रेरोनवारलुक् अतः सेर्डोः ए सूत्रोथी नरिंदो रूप सिद्ध थाय. सं. म्लेच्छ शब्द तेने म्लेच्छे ए सूत्रथी लनी पेला इकार थाय. पबी अतः सेड: ए सूत्रथी मिलिच्छो एवं. रूप सिद्ध थाय. सं. दृष्टैकस्तनपृष्टं एटले कांचली उतारवा वखते जोवामां वेलुं एक स्तन पृष्ट- अहिं सं. दृष्ट शब्दने ष्टस्यानुष्ट्रेष्टासंदृष्टे अनादौ द्वित्वं द्वि
पूर्व इत्पाद त्यारे दिट्टि एवं थयुं. सं. एक शब्दने सेवादौवा ए सूत्रथी क्क थाय. या सूत्रथी एनो इ थाय. सं. स्तन तेने स्तस्यथोऽसमस्त० नोणः ए सूत्रथी थण थाय. सं. पृष्ट तेने ऋतोत् पोवः क्लीबेस्म् ए सूत्रोथी बटुं थायः एकी साथे दिट्ठकथणवहं एवं रूप थाय. सं. अधरोष्ठ तेने खघथ० श्रा चालता सूत्रे रोनो रु थाय. पी ष्ठस्यानु० अनादौ० द्वितीय० क्ली बेस्म ए सूत्रोथी अहरु एवं रूप थाय. सं. नीलोत्पल तेने आ सूत्रथी लोनो लु थाय. कगटड० अनादौ द्वित्वं बेम ए सूत्रोथी नीलुप्पलं एवं रूप याय. सं. श्राकाश-तेने कगचज० अवर्णोऽयः
For Private and Personal Use Only