________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मागधी व्याकरणम्. श्त् । मुनीडः । मुणिंदो ॥ तीर्थ । तित्थं ॥ ऊत् । गुरूखापाः। गुरूसावा ॥ चूर्णः । चुलो ॥ एत् । नरेंडः । नरिंदो ॥ म्लेडः। मिलिछो । दिहिक-थण-बटुं ॥ उत्।श्रधरोष्ठः।श्रहरूटुं॥नीलोत्पलं । नीलुप्पलं ॥ संयोगे इति किम्।श्रायासं। इसरो । ऊसवो ॥४॥ मूल भाषांतर. दीर्घ स्वरनी पड़ी जो यथादर्शन प्रमाणे संयोग (जोडी ) श्रदर पर श्रावे तो ते दीर्घ स्वरनो इस स्वर थइ जायचे. प्रथम आकारनां उदाहरण- सं. आनं तेनुं अम्धं थाय. सं. विरहानि तेनुं विरहग्गी थाय. सं. आस्य तेनुं अस्सं थाय. दीघे इकारनां उदाहरण- सं. मुनींद्रः तेनुं मुर्णिदो थाय. सं. तीथे तेनुं तित्थं थाय. दीर्घ ऊकारना उदाहरण- सं गुरुल्लापाः तेनुं गुरुल्लावा थाय. सं. चूर्णः तेनुं चुण्णो थाय. दीर्घ एकारनां उदाहरण- सं. नरेंद्र तेनुं नरिंदो थाय. सं. म्लेच्छ तेनुं मिलिच्छो थाय. सं. दृष्टैकस्तनपृटुं तेनुं दिहिक्क-थण-वर्ट एवं रूप थाय. दीर्घ ओकारनां उदा० सं. अधरोष्ठः तेनुं अहरुटुं थाय. सं. नीलोत्पलं तेनुं नीलप्पलं थाय. मूलमां खख्युं ने के, संयोग श्रदर पर आवे तेथी सं. आकाशं ईश्वरः उत्सवः तेना आयासं ईसरो अने ऊसवो एवां रूप वाय. ॥५॥
॥ ढुंढिका ॥ हख ११ संयोग ११ आन ताम्र अनेन था अता त ताम्रानेम्बः। म्र स्थाने म्ब क्लीबे सम् मोनु अंबं तंबं । विरह एव अग्निः विरहामिः ११ अधोमनयां नबुक् अनादौ हित्वं गि अनेन हवः हा ह क्लीबेसौ दीर्घः अंत्यव्यं० सबुक् विरहग्गी । आस्य ११ अधोमनयां यबुक् अनेन श्रा श्र क्लीबे सम् मोनु० अस्सं । मुनीड ११ जेरोनवा रबुक् थनेन ईश्नोणः ११ श्रतः सेोःमुणींदो। तीर्थ अनेन ती ति सर्वत्र लुक् अनादौ हित्वं द्वितीयपूर्व थ त ११ क्लीवेसम् मोनु० तित्थं । गुरुवापाः गुरूणां उल्लापाः अनेन रूस पोवः १३ जस् शस् दीर्घः वा जस्शसोर्बुक् गुरुवावा । चूर्ण श्रनेन चू चु सर्वत्र लुक् चुलो । नरें- अनेन रे रि रोनवा रखुक ११ श्रतः सेोंः नरिंदो। म्लेड- म्ले लात् इति लपूर्व ३ अनेन ल लि ११ अतः सेडोंः मिलियो । दृष्टैकस्तनपृष्ट-दृष्टं एकस्तनपृष्टं यत् कंचुकोत्तारणे यत्-ष्टस्यानुष्ट्रेष्टासंदृष्टे टस्य ः श्रनादौ
For Private and Personal Use Only