________________
Shri Mahavir Jain Aradhana Kendra
પૂ
www.kobatirth.org
प्राकृतपेङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
३८ । श्रथ मात्रोद्दिष्टमाह पादाकुलकेन [?] पुब्बेति । पूर्वयुगलसदृशानंकान्देहि, गुरुशिरोऽकं शेषे लोपय, उर्वरितांकं लिखित्वा कथय, एवंप्रकारेणोद्दिष्टं जानौत । उक्तार्थसमस्येयमेव 1 पूर्वं पूर्वकयुगलं सर्वमात्रोपरि न्यसेत् । द्विमात्रस्य गुरोरूद्धं पूर्वं पश्चादधो लिखेत् । गुरूर्द्धकसमाहारादुद्दिष्टं ज्ञायते ध्रुवं ॥ दूदं षङ्कले दशमभेदे योज्यते । तत्र तावत् ॥७॥ श्रयं भेदः कतिथ इति प्रश्नः । तत्र प्रथममाचायाः पूर्वमंकाभावात्तरिमो को द्वितीयमात्रोपरि इयं २, तृतीयमात्रायां पूर्वकद्वये एकदिरूपं जयं लिखेत् । तृतीयस्थाने दिमात्रस्य गुरोः सत्त्वाद् द्वितीयोऽकः पूर्वीकयरूपः पंचात्मकोऽधस्ता लेख्यः, पंचममात्रोपरि अष्टौ षष्ठोपरि चयोदशेति क्रमेण लिखेदेवं सर्वत्र । अत्र गुरुशिरःस्थोऽकस्वयमंतिमत्रयोदशांके लोपयेत् । एवं कृते शिष्टा दश, तत्संख्योऽयं भेदइति । एवमुदाहरणांतरेऽपि योज्यं । तद्यथाअथास्मात्कवित्वात्किं फलं भविष्यतीत्युद्दिम्य
माचोद्दिष्टमाह || पुब्बेति ॥ श्रचेदमवधेयं,
मात्राभेदं समुत्पाद्य स्थानसंख्यास्लितं [?] चरेत् । यथा तत्रान्पं भवति मंदेदाष्टयुतौ फलम् ॥ श्रदिशून्ये भवेद्धा निरंत्यशून्ये महद्भयम् । मध्यशून्ये भवेन्मृत्युः सर्वके विजयो भवेत् ॥ तदृश्यतेऽष्टदितये न कार्यं सप्ताग्नितुख्यैर्भवतोह चर्चा । रसैः समुद्रैर्न च कार्यसिद्धिर्न चेकपंचत्वरितं ब्रुवंति || इति केचिदाः ॥ (C).
For Private and Personal Use Only
१२१८१३ ।।ऽ ।।
५