________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रात्तम् ।
5 |
बोधितसंख्यायाः सर्वातिमाष्टमांकबोधितसंस्थामध्यलोपे उर्वरिता एकलसंख्या, एवं चायं प्रथमो भेद इति वाच्यम् । एवं यत्र प्रथम गरुलघू ततो गुरुरौदृशो भेदः पंचकलस्य कतम इति पृष्टे, एक| र विचिपंचाष्टत्यंकपंचके यथास्थानं यथाक्रममुत्तरोत्तरं २ स्थापिते गुरुधिरःस्थैकपंचमेत्यंकवयमेव लब्धं, लन्धषष्ठसंख्याया अष्टमसंख्यामध्यसोपे उर्वरिता द्वित्वसंख्या, नथाचाग्रं द्वितीयो भेद इति वाच्यम् । एवं यत्र लघुत्रयति गुरुरीदृशो ११२१ भेदः कतम इति पृष्टे, पूर्वोक्नेकपंचके तथैव
__ स्थापिते गुरुशिरःस्थपंचमांकबोधितसंख्यायाः सवींतिमाष्टमांकबोधिताष्टमसंख्यामध्यलोपे उर्वरिता चित्वसंख्या, तथाचायं हतीयो भेद इति वाच्यम् । एवमयेऽपि गुरुशिरोऽकसंख्यायामष्टमसंख्याया लुप्तोर्वरितसंख्या तत्तद्भेदे वाच्या।
एवं चतःकले विगुरुः कतमो भेद इति पृष्टे, एकदित्रि।१२। पंचेत्यंकचतुष्टये यथोकस्याने यथाक्रममुत्तरोत्तरं स्थापिते | २५ गुरुशिरःस्थैकहतीयेत्यंकद्वयवोधितचतुर्थसंख्यायाः मवीतिमपंचांकबोधितसंख्यामध्यलोपे उर्वरिता एकत्वसंख्या, तथाचार्य प्रथमो भेद इति वाच्यम्। एवं चतुष्कले भादौ आधुदयं ततो
१२३। गुरुः ईदृशः कतमो भेद इति पृष्टे, उकरीत्योकांके | स्थापिते गुरुशिरःस्थतीयांकबोधितभित्रसंख्यायाः सौंतिमपंचमांकबोधितसंख्यामध्यलोपे उर्वरिता विखसंख्या, तथाचायं द्वितीयो भेद इति वाच्यम् । एवं चिकले एकदिनौति अंकत्रयं, विकले एकद्वौत्यंकवयं संस्थाप्य वाच्यम् । (E).
Here four entire leaves are missing in M.S. (E).- Ed.
For Private and Personal Use Only