________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ ३ ऽ ऽ
२५
मात्रावृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
१
चिगुरुः कुत्र वर्त्तते इति प्रश्ने, गुरुत्रयं sss लिखित्वा तत्र पूर्वयुगलसदृशाङ्को देयः । तत्र च पूर्व्वाभावे कथं पूर्व्वयुगलसदृशत्वम्, अतः प्रथमतः कश्चिदङ्को देयः, स च प्रथमोपस्थितत्वादेकाङ्क एव, तस्य च बुद्ध्याकर्षण गलत्वं सम्पाद्य द्वयाङ्को लेख्यः, तत्र च गुरोर्द्विमाचत्वादुपर्यधश्चाङ्को देयः, लघोरेकमात्रत्वादुपर्येव, तेन च [?] ततश्च एको दाविति मिलित्वा त्रयं द्वितीयगुरो[रु] परि देयं, इयं त्रयमिति मिलित्वा पञ्चाङ्गस्तदधो देय:, तेन १, २, ३, ५, ततः पञ्च चयमति मिलित्वा
For Private and Personal Use Only
४८
१३८
ऽ ऽ ऽ
२ ५ १३
ष्टास्तृतीयगुरोरुपरि देयः, १, २, ३, ५, ८, पञ्चाटाविति मिलित्वा चयोदशाङ्कस्तदधो देयः । तथाच १, २, ३, ५, ८, १३ पूर्व्वयुगले सदृशाङ्कदानवृत्तं ततश्च गुरुशिरः स्थिताङ्कानेकौ त्य शेषाङ्कात्तेऽङ्का दूरौकरणीया भवन्ति । [च] गुरुशिरोऽङ्का एकस्वयमष्टाविति मिलित्वा द्वादश, शेषाङ्कश्च त्रयोदश, इत्थं त्रयोदशे द्वादशदूरौकरणे एकस्यावशिष्टत्वात् प्रथमत एवं चिगुरुर्गण इति लभ्यते । इदञ्च बोध्यम् - अन्तिमो योऽङ्कः तावत्संख्यः प्रस्तारो भवति, तेन षट्कलस्य चयोदशभेद: प्रस्तार इति बोध्यम् । एवं सुखबोधाय स्थलान्तरमपि दर्श्यते - षट्कलप्रस्तारे आदावन्ते च गुरुर्मध्ये लघुइयमेवं कुत्र वर्त्तते इति प्रभे, पूर्ववद्हरूपरि
एकाङ्कः १, दयाङ्कः २ श्रधः, तेन १, २, ततः प्रथमलघोरुपरि त्रयाङ्क: ३, द्वितीयलधोरुपरि पञ्चाङ्कः ५ ततो गुरोरुपरि अष्टाङ्कः ८, तदधस्त्रयोदशाङ्कः [१३], तथाच लिपिक्रमः १,२, ३, ५, ८, १३ । प्रथमगुरोरुपरि एकाङ्कः चरमगुरोरुपरि अष्टाङ्कः
१३५ ८
ऽ ।। S
१३