________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
अह मत्ताणं उद्दिढें। पुब्ब' जुअल सरि अंका दिजसु गुरु सिर अंके सेस मिटिज्जसु । उबरल अंके लेख्खि कहाबहु ते परिधु उहिट्ठां जाणहु ॥३६॥[अलिखा]
भृत्यो [यदि भवति ग्टहिणणे नण्यति। पुनः शत्रोरुदामौनः धनं नश्यति । शत्रोः शत्रौ नायकः क्षयति ॥ दूदमन्यत्रोक्तम्वर्ण्यते नायको यत्र फलं तगतमादिशेत् । अन्यथा तु कृते काव्ये कवेषावहं फलम् ॥ देवता वर्ण्यते यत्र कार्य क्वापि कवीश्वरैः । मित्रामित्रविचारो वा न तत्र फलकल्पना । देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥ ३८ । (G).
३८ । अथ मात्राणामुद्दिष्टं। पूर्वयुगलसदृशानवान् देहि, गुरुशिरोऽङ्कः शेषं शोधय। उहत्तमकं लिखिलानय, तेन पुनर्धवमुद्दिष्टं जानौहि ॥ एतादृशो गणोऽमुकप्रस्तारस्य कुत्र वर्त्तते इति प्रश्ने तत्कथनायोद्दिष्टमुच्यते । तत्र चायं प्रकारः - षटकलप्रस्तारस्य
३९। पथ मानाणामुद्दिष्टं (A), अह मत्तानामुदि (B), पथ मावाया उद्दिष्टं (D). १ पूर्व ( B), पूव (C), पुव (D), पूष्वं (F). ३ क (A), पy (B & C), कन्द (E). ४ सेख (A). ५ मेटिनस (A), मिटज्जत (B & C). ६ अंक (A, B, C, D & E). . कलयाण (A, B & C), कर चाबई (D), पर पापड (E). ८ तहि पर (2). ९ जाण (A), जाण ( D).
For Private and Personal Use Only