________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।
पू५
२१४ । अथ चतुस्विंशवणं त्रिभंगौमाह। सर्वत्र प्रथमपादेषु भण दम सुप्रियगणान् भगणं तथांते गुरुयुगं इस्तः पतति, पुनरपि गुरुयुगं लघुयुगं बल[य] युगं कुरु जल्पति नागः कविराजः सुंदरकायः। पदपदतलेषु कुरुष्व गजगमने शशिवदने चत्वारिंशन्मात्राः गुरुयुक्ता एवंप्रकारेण निरुताः, गुणिगणैर्भणितं सर्वपादेषु वसुरमयुतं शतं प्रकटं, त्रिभंगौ मज्जनसंगी॥ सुप्रियो दिलघुः, हस्तः मगणः, बलयं गुरुः । (G).
२१४ । प्रचितकमेवाह, मब पहि इत्यादि। सर्वस्मिन् पदे प्रथमं भण दश सुप्रियगणान् भगणो द्वौ अन्ते गुरुकान्तौ हस्ततलान्तौ, पुनरपि गुरुयुगं लघुयुगं बलययुगं कुरु, जल्पति नागः कविराजः सुंदरकायः। पदपदतले कुरु [ग]जगमने शशिवदने चत्वारिंशन्माचाः करयुक्ता इति निरुताः, फणिभणिताः सर्वस्मिन् पदे वसरमयुतं शतं पद्ये प्राप्तं, त्रिभङ्गो शुभाङ्गो मज्जन] संगी॥ मर्वस्मिन् पदे दश मप्रियगणान् भष, सुप्रियगणो दिलघ्वात्मकस्ततोभगणस्ततोऽन्ते गुरुदयं, ततो हस्ततलं मगणः, सगणान्ते गुरुयुगं लघुयुगं बलययुगं गुरुयुगं कुरु, जल्पति नागः कविराजः सुंदरकायः। पदपदतले कुरु के गजगमने शशिवदने चत्वारिंशन्मात्राः, कौदृश्यः करयुक्ताः दयेन युक्ता द्विचत्वारिंशन्मात्रा इत्यर्थः, इदं निरुक्ता गणयित्वा फणिभणिताः सर्वस्मिन् पदे वसरमयुक्त शतं तेनाष्टषष्टियतशतमित्यर्थः, पये प्राप्तं, कौदृशौ त्रिभङ्गौ शुभाङ्गौ मन्जनसङ्गिनौ। अत्राष्टसु वर्णेषु यतिः, पुनरष्टसु वर्णषु यतिः, पुनर्मवसु वर्णेषु यतिः, पुनश्चतषु वर्णषु यतिः, पुनः पंचसु वर्णषु यतिः। उक्त छंदःपारिजाते,
For Private and Personal Use Only