________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
पातपैङ्गलम्।
२१३। यथा। यत्फुल्लं कमलवनं, वहति लघुपवनः, भ्रमरकुलस्य सर्वदिक्षु विदिचु झंकारः पतति, वने रौति कोकिलगणोविरहिदयं भवति दरविरसं। पानन्दितयुवजनः प्रोल्लामिस्थिरमनाः सरमनलिनौदलकिसलय कृत] गयनः, प्रत्यावृत्तः शिशिरऋतुः, दिवसा दौर्घा भूताः, कुसुमसमयोऽवत तो तौणी] वने ॥ (G).
२१३ । उदाहरणमाह, जं फुल्ल इत्यादि । यत्र फुल्लं कमलवनं, वहति मधुपवनः, भ्रमति भ्रमरकुलं दिक्षु विदिक्षु झंकारः पतति, वने रौति कोकिलगणः, हृदयं जातं सखि अतिविरमं। पानंदितो युवजनः, ततो विरहिजनः सरसनलिनौदलकृतशयनः, परावृत्तः शिशिरतुर्दिवमा दीर्घा भवंति, कुसुमसमयोऽवतीर्ण वने ॥ कुसुमममयो वसन्तकालः ॥ (H).
२१४ । अथ गण्डकाः । सर्वप्रथमं पादे भण दश सुप्रियगणाः, भगणास्तथा अन्ते द्वावपि गुरुकान्तौ हस्तो बलते, पुनरपि गुरुयुग्मं लघुयुग्मं बलययुग्मं कुरु, जल्पति नागः कविराजः सुन्दरकायः । पदपदतले कुरु गजगमने शशिवदने चत्वारिंशन्मात्राः गुरुयुक्ता एता निरुताः, गुणिभिर्गणयित्वा सर्वपदे वसुरमयुक्ताः सतं, प्रकटिता त्रिभङ्गी सुखाङ्गौ * * * प्रतं मात्राः। पञ्चविंशत्यक्षरे वक्तव्ये कथं चतुस्त्रिंशदक्षराष्युकानोत्याह, पञ्च बिस दुत्र-पञ्च विंशतिरेखान् वर्णान् शम्भुप्रथमनवकं देहि इति त्रिभङ्गौच्छन्दोऽवरपदेऽपि माला इयं, प्राम्भुच्छन्दमः प्रथमनवाक्षराणि चान्तिमनवाक्षरदूरीकरणे इयं माला भवतीत्यर्थः । चतुस्त्रिंशदक्षरस्तु दण्डकभेद इति बोध्यम् । (C).
For Private and Personal Use Only