________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वयंवृत्तम् ।
ठाबहु आइहि सकगणा तह
णेउर सद्दजुश्रं' तह' णेउर
सल्ल बिसज्जहु बेबि तहा पर
काहल जुग्गल अंत' करिज्जसु
परि गारह भब्ब गणा कर ।
Acharya Shri Kailassagarsuri Gyanmandir
बत्तिस " मत्त पत्रप्पत्र" लेक्खहु"
પૂ
परि चोबिह बस पत्रासहु
अठ्ठ" भचार किरोट बिसेसहु ॥ २१० ॥
**
२१० | स्थापयित्वा श्रादौ शक्रगणं तथा शल्यं विषय द्वयमपि भणितं परतो नूपुरशल्य
भव्यगणान् कुरु । काहल
युगलमन्ते कुरुध्वम् एवं प्रकारेण चतुर्विंशतिवर्णान् प्रकाश्य द्वात्रिंशन्माचाः पदे पदे लिख अष्टौ भकारान् किरीटे विशेषय | विसय देहि, विशेषय जानीहि । (C).
1
२१० । ठाबेति । स्थाप्यतामादौ शक्रगणस्तथा शल्यौ सज्जय द्वावपि तथा परौ नूपुरं शब्दयुगं पुनर्नूपुरम् एवं परिपाव्या गुरुलघुरूपान् भव्यगणान् कुरु । काहलयुगलमंते कुरुष्व एवं परिपाव्या चतुर्विंशतिवर्णान् प्रकाशय, द्वात्रिंशन्मात्राः पदे पदे लिखाष्टौ
For Private and Personal Use Only
२१• । १ सद्दजुच्चा (F). ९ पुष (F' ). ३ बारह (A), गरड (F). ४ तच्छ (A). ५ बिब्सु (B & C ). ( चौविह (A), चौविस (F). ० पचास (B & C ). ८ बक्तिव (B). (A). १० पचापच (A). ११ लिक्खण्ड (A), लेक्खड (F).
१२ बड्ड (B & C ). १३ भवाद (C). १४ २१३ (A).