________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પૂછ
प्राकृतपैङ्गलम्।
अष्टौ सगणाः पदे पदे क्रियन्ते, अष्टसगणकरणेन कौर्तियते प्राप्यते सगणतिरिक्तो गणो न क्रियते, यदि मगणं विनान्यो गणः क्रियते तदानंतदोषो लगति, विरामो दशसु माचासु पुनरष्टसु मात्रासु पुनश्चतईशसु मात्रासु । वर्णदुर्मिलायां मगणातिरिकगणयोगेन मात्रादुर्मिला भवति। [Vide श्लोक १९९, p. 315.- Ed.] (H).
२०८ । उदाहरति । प्रभोञ्जयते वजैः सृष्टं शिरस्त्राणं करणं वाही किरौटं शिरसि प्रतिकणे कुण्डलं नूनं रविमण्डलं स्थायते हारः स्फुरनुरसि । प्रत्यङ्गुलि मुद्रा हौरकैः सुन्दरौ काञ्चनरन्नुः सुमध्ये तनोः तस्य वण: सुन्दरः क्रियते मन्दरः स्थाप्यते वाणः शेषधनुषि ॥ प्रभोर्महेशस्य, टोपरशब्दः शिरस्त्राणं देशी, वज्जैरिति वज्रमयशिरस्त्राणमित्यर्थः, नूनं निश्चयेन, भेषयुक्त धनुषि भेषो हि शङ्करधनुषो गुणः । (C).
२०८ । यथा। प्रभुणा दक्तं वज्रः सृष्टं सुंदरं कंकणं वाहोः किरीटं शिरसि स्थापितं कर्ण कुंडणं नवरविमंडलवत् स्थापितोहारः स्फुरचुरमि। प्रत्यंगलि मुद्रिका होरैः सुंदरकांचनरज्जुः सुमध्यतनौ तस्य दणः सुंदरकृतो मंदरः वाण: शेषे धनुषि ॥ (G).
२०६ । उदाहरणमाह, पड़ दिजित्र इत्यादि। प्रभुण दत्तं वजैः सृष्टं टोप्परं कंकणं वाहौ किरीटः शिरसि प्रतिकणं कुंडलकं यथा रविमण्डल, लुप्तोपमा अथवा रूपकालंकारः, स्थापितो हारः स्फुरनरसि। प्रत्यङ्गुलि मुद्रिका हौरकाणां सुंदरकाञ्चनरज्या सुमब्जा तनुस्तस्य तुणो मन्दरः सुन्दरः स्थापितो वाण: नारायणः शेषधनुषि ॥ टोप्पर इति शिरस्त्राणवाचको देशीयः । त्रिपुरदाहोद्यतभिवस्य वर्णनम् । (H).
For Private and Personal Use Only