________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्णचतम् ।
श्रहि सगणा बेबि गण तिने सगणा अंत । भगणा सगणा कस्मगण मन्झे तिमि पलंत ॥ २०६ (क) ॥*
दोहा |
Acharya Shri Kailassagarsuri Gyanmandir
२०६ । जयोविंशत्यचरप्रस्तारस्य भेदमेकं प्रदर्शयति, जहि श्रार इत्यादि । यत्रादौ स्तः करतलस्ततः पादो लघुयुगं कर्णगण: संस्थाप्य चामरकं काहलयुगं वक्रः शल्यौ प्रथमतः द्वौ ** शक्रगण: प्रभष्यते त्रयोविंशतिर्व्वः प्रमाणौकता एतन्मात्रायां पद्मावती प्रभष्यते वर्णै: सुंदरिका वर्णिता || यत्रादौ हस्तः सगणस्ततः करतल: मगणस्ततः पादगणो भगणस्ततो लघुयुगं ततः कर्णगण: गुरुयुग्मगणः संस्थाप्य चामरकं गुरुं ततः काहलयुगं लघुयुगं ततो वक्रोगुरुस्ततः पहिल्लिन – प्रथमतः शल्यद्वयं पहिलि - प्राप्तं शल्यदयं वा लघुदयं प्राप्तं । पादान्ते शक्रगणः षट्कलप्रस्तारस्य चतुर्थी भेदः [Vide Gloss (G), p. 24. - Ed.] स चाद्यन्तगुरुर्मध्यलघुदयमहितः, त्रयोविंशतिर्व्वर्णाः प्रमाणीकृताः पदे इत्यर्थः, एतत् कंदो मात्रावृत्ते पद्मावती प्रभष्यते, वर्णवृत्ते सुंदरौ वर्णिता । इत्युक्तगणैर्ववृत्ते भवति सुंदरौ । मात्रावृत्ते नेयं लीलावतौ जगणाभावात् । (E).
-
72
पू६६
[This sloka is found in MS. (F), and its Gloss (G), but not in any of the other MSS.-Ed.]
२०६ (क) । अथास्यैव प्रकारांतरं दोहावृत्तेनाह, श्रईति । श्रादौ गणौ द्वावपि गणास्त्रयः सगणा श्रते । भगण - सगण - कर्णमणा मध्ये चयः पतंति ॥ (G).
For Private and Personal Use Only