________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६८
प्राकृतपैङ्गलम् ।
मधुरः पवनो सहलहितो वहनि, हंसाः शब्दायते, फुलं पुष्पं, भरममयः मखि उदयं हरति ॥ कौदृशचन्द्रः धवलचामरमदृशश्वेतमयूखसमूहः, लहलहित्र इत्यनुकरणं मन्दं मन्दमित्यर्थः ।
[Hore the commentator has described a metre, called gwaigua or मदिरा, with examples of his own making both in प्राकृत and संस्कृत. This has been mentioned iu Ghosha's Compendium, p. 99.] ___ दाविंशत्यक्षरप्रस्तारस्य एकचत्वारिंशलक्षाणि चतुर्नवतिसहसं चतुरधिकं प्रतत्रयं भेदास्तेषु भेद एकः प्रदर्शितः, पोषभेदाः स्वयं बोद्धव्याः । (H).
२०६ । यत्रादौ हस्तः करतलं तथा पादः लघुयुगं कर्मगणः, धृत्वा चामरं काहलयुगं वक्रः सख्यं वहिर्दत्त्वा गणवयं लघुद्दयमित्यर्थः । पदान्ने शक्रगणः त्रयोविंशतिवर्णाः प्रमाणीकृताः, रवं मात्राभिः पद्मावतौ प्रभणिता वर्षेः सन्दरौ भणिता || शक्रगणआद्यन्तगुरुः षट्कलः, मात्राभिरिति द्वात्रिंशन्मात्रा पद्मावती। [Vide चोक १४४, p. 242.-- Bd.] श्रादौ मगणौ दौ, गणास्त्रयः मगणाअन्ते, भगण: मगणः कर्षगणो मध्ये त्रयः पतन्ति । (C).
२०६ । अथ चयोविंशत्यक्षरा विकृतिः ॥ बचादौ हस्तः करत तथा पादो बघुयुगं कर्णगणं-स्थापय चामरकाहलयुगं, वक्रः शल्यौ पुरस्क्रियेते दावपि । गणः पादांते शक्रगणः प्रभव्यते त्रयोविंशतिवर्णाः प्रमाणकताः, एतन्मात्रा हि पद्मावती च भण्यते वर्णैः सुंदरौ भणिता ॥ हस्तः करतलं च मगषः, पादो भगणः, कर्ण द्विगुरुः, चामरं गुरुः, काहलं लघुः, वक्रो गुरुः, शल्यो लघुः, शक्रो गुरुलघुदय-गुरुरूपः । पद्मावतीवत् दाचिंगत् संख्याः । (G).
For Private and Personal Use Only