________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्राकृतयैङ्गलम् ।
५६६
जहा, णेत्ताणंदा उग्गे' चंदा
धबल चमर' सम सिन कर बिंदा
उग्गे' तारा तेच हारा"
fart कुमु बण' परिमल कंदा ।
भासे कासा सब्बा श्रसा'
Acharya Shri Kailassagarsuri Gyanmandir
महुर" पबण लहु लहि करंता" हंसा सहे" फुल्ला बंधू"
सर र सम सहि हिश्र हरता " ॥ २०५५ ॥ हंसी ।
मात्रा: कौदृश्यः पदपदप्रकटितगुरुलघुशोभाः, हंसी कीदृशी मकलबुधध[ज]नमनोहरत्वेन मोहरूपा ॥ श्रचाष्टसु वर्णेषु यतिस्ततश्चतुर्द्दशसु वर्णेषु यतिः । (H).
२०५ । उदाहरति । नेत्रानन्द उदितञ्चन्द्रः धवलचामरसमसितकरवृन्दः, उदयंति तारा विकसितः कुमुदगण: परिमल - कन्दः । भाषयंति काचाः सर्व्वाशाः, मधुर पवनो लघुघुत्वं करोति, हंसाः शब्दायन्ते, फुलबन्धुकः शरत्समयः सखि हृदयं हरति ॥ (C).
* *
४ सारा (F).
२०५ । १ उग्गो (B). २ चामर (A). २चर (B). ५ विषस (A). ( णव (A), गण ( C ). • सारा (F).
८ बडव (B).
९ लह लहिब (A), लड बहिच (B), लह लहर (F). १० विलासा (F). ११ सहा (A), सदं (F). १२ कुन्द विम्ब (B). १३ सदूच्च (F'). १४ अथ हरन्ता (B), हिच रन्ता (C). १५ २०८ (A).
For Private and Personal Use Only