________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वसंत्तम् ।
પૂર્વ
प्रसरति, पौतं सर्वं भामते, अागतो वसंतः किं सखि कर्त्तव्यं कांतोम तिष्ठति पार्श्वे ॥ सुवर्णकेतकीविकाशो वसन्ते । एकविंगत्यक्षरप्रस्तारस्य विंशतिर्मचाणि सप्तनवतिसहस्रं दिपञ्चाशदधिकमेकशतं भेदास्तेषु भेददयमुक्तं, शेषभेदाः स्वयं ज्ञातव्याः । (H). __ २०४। अथ [दा) विंशत्यक्षरा ॥ विद्युन्माला या] श्रागते दि] पादे चयो द्विजगणाः तथा बहुगुणयुकाः, अन्ते की दौयते धन्योभणति फणिपतिः कविगुणयुक्तः। यत्र द्वात्रिंशन्मात्रास्तिष्ठन्ति पदपदप्रकटितलघुगुरुशोभाः, एतत् हंमौनामच्छन्दः सकलसुकविजनमनोहरशोभं ॥ (C).
२०४ । अथ द्वाविंशत्यक्षरा श्रारुतिः ॥ विद्युन्माला श्रादिपादे त्रयो द्विजगणास्तथा बहुगुणयुकाः, अंते कर्ण दौयते धन्यो भणति फणिपतिः कविवरो गुणयुक्तः । यत्र दाचिंशमात्रास्तिष्ठति प्रकटितलघुगुरुशोभाः, एतद्धंमौनामच्छंदः मकलविबुधजनकतमनोमोहं ॥ विजयतुलघुः, कर्ण द्विगुरुः । मो मो गो गो विद्युन्माला । (G).
२०४। द्वाविंशत्यक्षरप्रस्तारस्य भेदमेकं दर्भयति, विद्युन्माला इत्यादि । विद्युन्माखाया श्रादौ पादस्त्रयो द्विजगणास्तत्र बहुगुणयुक्ताः, अन्ते कर्णः शुद्धवर्णः भणति फणिपतिः कविवरगुणयुक्तः । यत्र द्वात्रिंशम्माचास्तिष्ठन्ति पदपदप्रकटितगुरुलघुशोभाः, एतद्धंसी नाम छंदः सकस्तबुधजनमनोहरमोहा ॥ यत्रादौ विद्युन्माला
छन्दमः पादश्चरणं तेनाष्टगुरवस्ततस्त्रयो द्विजगणाचतुझ्ध्वात्मकाः द्वादश लघवत्यर्थः, कौदृशा बहुगुणयुकाः, अन्ते कर्ण गुरुयुगरूपः कीदृशः शुद्धवर्णः, फणिपतिः कीदृशः कविवरगुणयुक्तः, द्वात्रिंश
For Private and Personal Use Only