________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम् ।
वर्णषु यतिः, पुनः सप्तस वर्णषु यतिः। उकं छन्दःपारिजाते। श्रादौ मो रस्ततो भस्तदनु च नगणः स्थाधकारस्ततो यौ, सप्ताश्वाश्वैर्विरामः फणिपतिगदिता स्रग्धरेयं प्रसिद्धा । एषा सत्काव्यमुद्रावचनपरिणता मानमानामुदञ्चत्स्रोतोमूर्छत्तुरङ्गो भवति कवियशःौः प्रमोदं सवन्तौ ॥ (H).
२०१ । उदाहरति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलेरामूलं पूरितया तुहिनकरकलारूप्यशक्त्या रुद्रः । ज्योत्स्नामुक्ताफलयुकं नतमौलिनिहिताग्रहस्ताभ्यां द्वाभ्याम् अध्यं शौघमिव ददत् जयति गिरिसुतापादपङ्करहाण ॥ Uजन्यो रोषस्तनिमित्तये प्रसादस्तदर्थं प्रणतिष, चन्द्रकलेव शकिपा । अर्थान्तरानुकर्षमाह, ज्योति मत्वर्थ नप्रत्ययः, दवाथै बशब्दः । (C).
२०१। स्रग्धरामुदाहरति, ईसेति । ईसा रोम प्रसाद प्पणदिस-दुर्थारोष[प्रसादप्रणतिषु ईर्षा यो रोषस्तवित्तये यः प्रसादस्तन्निमितं याः प्रणतयस्तावित्यर्थः बहुमो सग्ग गंगा जलेहिं-बहुशः स्वर्गगंगाजलौघैः वामूलं पूरिदाए - आमूलं पूरितया तुहिण कर कला रुप्प मिप्पौत्र-तहिनकरकलारौप्यशुक्त्या गौ[गिरिसुत्रा पात्र पंकेरहाणं-गिरिसुता[पाद]पकेरहयोः दोहिं- द्वाभ्यां पद मौमिउलि णिहिताग्ग हत्यहि दोहिं- नतमौलिनिहिताग्रहस्ताभ्यां द्वाभ्यां जोश्रो एहा मोत्ताह लिलं-- ज्योत्स्नायुतं [मुना फलयुक्तम् अग्धं सौग्धं देत्तो ब[अयं भौत्रं दददिव रुदो- रुद्रः जश्र - जयति ॥ स्नग्धरा निवृत्ता। (E).
For Private and Personal Use Only