________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५८
प्राकृतपैङ्गलम्।
जहा, ईसा रोस प्पसाद'प्पणदिसु बहुसो
सग्ग गंगा जलेहि आमूलं पूरिदार तुहिण कर कला
रुप्प सिप्पी रुद्दो। जोण्हा मुत्ताह लिल्लं णद मउलि णिहि
त्तग्ग हत्थेहिँ दोहिं अग्धं सिग्धं व देत्तो' जअइ गिरिसुआ"
पाअ पंकेरुहाणं॥ - २०१६ ॥ सग्धरा।
हस्तः मगणो हारो गुरुः पतति, एकः शल्यो लघुः कर्ण गुरुदयं, कर्णः कीदृशः ध्वजपटमहितः ध्वजपटो लघुगुरुरूपो गणस्तत्सहितोऽन्ते कंकणं गुरुः कान्तं। एकाधिका विंशतिवर्णा लघुगुरुभ्यां, द्वादश भवंति दौर्घा गुरवः, पारिशेप्यान्नव लघवः, पिण्डः परौरं द्वात्रिंशदधिकशतमात्रात्मक छंदः समुदायेन भवति, दूयं शुद्धा स्रग्धरा फणिभणिता ॥ अत्र सप्तसु वर्णषु यतिः, पुनः सप्तसु
२.१ १ प्पसद (C). १ प्पणतिमु (B). ३ पला (A), गणा (B). - ४ Dropt in (B), सिद्धौञ्च (C), सौप्यौच (E). ५ बद्दो (B), रदो (E). ६ नोहा (A & B), नोडा (E). . मोनाह (B, C & E), मुत्तह (F).
ज (B), पच (C), पणर (F). मौउलि (E), मुशि (F). १. णिहितामा (C). ११ इच्छेहि (A), त्यं (E). १२ चम्गं (B), पच्चं (F). १३ दिगचं (B), सिग्धे (E), सिध्धं (F). १४ देणतो (B), देतो (C), वे देतो (E), षदेतो (F). १५ गौरिसुचा (E). १९०४ (A).
For Private and Personal Use Only