________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपङ्गलम् ।
सर्वविद्युद्रङ्गमेकं द्रव्यं। एतदन्ने आत्मदोषेण देवरोषो भवति नष्टं तदेव द्रव्यं, तदा का बुद्धिः का शद्धिः किं दानं को मानः को गर्वः ॥ बिजु रङ्ग इति विद्युत् चंचलं, द्रव्यनाशे आत्मदोषेण देवरोषः कारणं। विंशत्यक्षरप्रस्तारस्य दालचायष्टचत्वारिंशत्महस्राणि षट्मन्नत्यधिकानि पंचशतभेदास्तेषु भेददयमुक्त शोषभेदाः खयमवगन्तव्याः। (H). - २०० । अथ एकविंशत्यक्षरा ॥ द्वौ कलौं गन्धहारौ वलयदिजगणी हस्तहारौ बलन्तौ एक शल्यं को ध्वजपटः कङ्कणमन्ते कांतं । विंशतिरेकाधिका यत्र पतति लघुगुरुभिर्वादश भवन्ति दौर्घाः, पिण्डिता दागिदगं मतं फणिभणिता स्नग्धरा भवति मुग्धा ॥ पिण्डिताः पादचतुष्क एकीकृता द्वात्रिंशदधिकशतमित्यर्थः । (C).
२०० । अथैकविंशत्यक्षरचरणस्य वृत्तस्य त्रिदि]पंचाशदुत्तरेकशताधिकसप्तनवतिसहस्रोत्तरं विंशतिर्लक्षं भेदा [भ]वंति, तत्र पञ्चोत्तरशतत्रयाधिकनवाधिकनवतिसहस्रोत्तरैकलक्षतमं चिनवत्युत्तरनवमताधिकद्विसहस्रोत्तरविलक्षतमं ३०२८८३] भेदं नग्धरानामकं वृत्तं वक्षयति, बे कलेति। यत्र प्रथमं बे कला -द्वौ कणे गुरुदयात्मकगण वित्यर्थः, ततो गंध हारा-गंधहारौ वधुगुरू इति यावत्, ततश्च बलत्र दिगणा- वलयद्विजगणौ गुरुलघुचतुष्टयात्मकगण विति यावत्, ततः हत्थ हारा-हस्तहारौ मगणगुरुकावित्यर्थः यत्र पलंता – पततः, ततश्च एकला - एकलं शल्यं लघुः कला - कर्णे गुरुदयात्मको गण इत्यर्थः अंत-ते कर्णगणाये इत्यर्थः धनपत्र सहित्रा- ध्वजपटसहितः लघ्वादि
For Private and Personal Use Only