________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
પૂ
दिनगणा हत्य' हारा पलता
बे कणा गंध हारा' बल एक्कल्ला' सल्ल कस्मा* धपत्र सहित्रा कंकणा' अंत कंता । बौसा एक्क'ग्गला जं पलइ लहु गुरू बारहा होइ दौहा " पिंडा" बत्तीस अग्गा सउ फणि भणित्रा" सङ्घरा होइ मुद्दा ॥ २०० ॥
बिज्जु रेह रंग पाहू - विद्युद्रेखा रंगवत् अतिचंचलमिति भावः एक्क - एक दब्ब - द्रव्यं एच्च - नृत्यति, ताब बुद्धि – तावद्दुद्धि: तावत् शुद्धिः तावत् मानः तावत् दानं तावत् गर्वः । [ एत्थ अंत - एतदन्ते सोद्र - तत् द्रव्यं श्रप्प दोष - श्रात्मदोषेण देव रोम – देवरोषेण यदौति शेषः एठ्ठ – नष्टं होद्र – भवति तदेति शेषः, कोद्र बुद्धि - [कुत्र बुद्धिः] कुच शुद्धिः कुत्र मानः कुत्र दानं कुत्र गर्वः ॥ (E).
१८९ । यथा । तावत् शुद्धिस्तावद्दुद्धिस्तावन्मानस्तावद्दानं ताव - व यावद्धस्ते नृत्यति विद्युल्लेखारं गणवद् एकं द्रव्यं । एतन्मध्ये श्रात्मदोषेण देवरोषेण भवति नष्टं तत्सर्वं, का बुद्धिः का शुद्धिः किं दानं को मानः को गर्वः ॥ (G).
१८८ | उदाहरणमाह, ताब बुद्धि इत्यादि । तावद्दुद्धिस्तावत् शुद्धिस्तावद्दानं तावन्मानस्तावद्गर्वः, यावद् यावद्भस्ते हस्ते नृत्यति
For Private and Personal Use Only
२ छ (A).
वलंता (A). ४ एकक्षा (A, B
२०० । १ हार (A ). & C), dropt in (F). ५ कच्च (F). ( धा बल (A ), धच वट (B & C ). ० संखच्चा] (A). ८ कक्षा (A). ९ एक (A & C ). १० पाच (A), होहि. (E). ११ दिहा (E). १९ पेंडा (A). १३ अम्गा सध्ध (A), अभ्ग स (E) १४ फणिचा (B). १५ हो (C). १६ सुद्धा (A). १७ २०३ (A).