________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१२
प्राकृतपैङ्गलम् ।
[The following form of versification- मालाधरनामकं तं, is not given in MS. (E).- Ed.]
पढम दिन बिप्पा तह भूबई थप्पिा चरण गण तौथो तहबि भूबई दौत्रो। चमरजुश्र अग्गला बिमल गंध हारुज्जला भणई फणि से हरा' मुणहु छंद मालाहरा ॥१७८ ॥
केलि लोलासरं-मदनकेलिलौलासरः णिमामुह मोहरं-मंध्याप्रादुर्भावातिरमणीयमित्यर्थः, जुत्रा मंदिरं-तरुणिलक्षणं मंदिरं राजते शोभते ॥ पृथ्वी निवृत्ता । (E).
१७७ । यथा । झणझणितनूपुरं रणरणकांचौगुणं महासमुखपंकजम् अगुरुधूमधूपोज्चलं । ज्वलन्मणिदौपितं मदनकेलिलौलामरो निशासु मनोहरं युवतिमंदिरं राजते ॥ (G).
१७८ । प्रथमं दौयतां विप्रस्तथाच भूपतिः स्थाप्यतां चरणगणस्ततीयः तथाच भूपतिहीयते । चामरयुगायं विमलगन्धहारोज्वलं भणति फणिशेखरो ज्ञायतां मालाधरं ॥ (C).
१७८ । पढेति ॥ प्रथमो देयो विप्रस्ततश्च भूपतिः स्थापितः चरणगणस्तृतौयस्ततश्च भूपतिर्दृत्तः । चमरयुगाय्यं विमलगंधं हारोज्वलं भणति फणिशेखरो जायतां छंदो मालाधरां ॥ विप्र
चतुर्लघुः, भूपतिर्जगणः, चरणो भगणः, चमरो गुरुः, गंधो लघुः, .हारो गुरुः । (G).
१०८।१ महवि (B & C). "पण (F). " सारचा (A).
२ तह (F). १ चरम (C & F). मुणह छन्द (C). . १७४ (A).
For Private and Personal Use Only