________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्णवृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जहा,
झणक्झणिच' णेउरं' रणरणंत कांची गुणं सहास मुह पंकअं अगुरु धूम धूपुज्जलं ।
जलंत मणि दौबिश्रं' मण केलि लौलासरं णिसामुह' मणोहरं जुइ मंदिरं राजते
५११
For Private and Personal Use Only
॥ १७७° ॥ पृथ्वौ ।
१७० । उदाहरति । झण्झति नूपुरं रणरणत्काञ्चीगुणं महासमुखपङ्कजम् अगरुधूमधूपोज्ज्वलं । ज्वलन्नमणिदीपकं मदनकेलिलौलासरः निशामुखमनोहरं युवतिमन्दिरं राजते ॥ श्रगुरुधूम एव धूप, महासं मुखपङ्कजं यच श्रतएव कौलासरः । (C).
१७७ । पृथ्वीमुदाहरति, झणझझणि इति । झणझझपिव पोरं – [झण]झणित नूपुरं झणझणेति रवं कुर्वनूपुराख्यं भूषणं यस्य तत्तादृशमित्यर्थः, रणरणंत कांचौ गुणं - अतिगंभौर शब्दायमान: काञ्चीगुणो यस्य तदित्यर्थः, महास मुह पंक – महासं मुखमेव पङ्कजं यस्य तत्तादृग्विधमित्यर्थः, श्रगुरु धूम धूपुज्जलं - श्रगुरुधूमधूपोज्ज्वलं । जलंत मणि दीव - ज्वलन्मणिदौपकं ज्वलद्देदीप्यमानं भूषणमणिरेव दौपकं यत्र तादृशमित्यर्थः, मश्रण
।
१०० । १
भलभषिच (B), भाषमाणिच्च (C), भाणभाषिष्य (F). २ भूषण Dropt in (B). दीपं (A),
३ कंची (A ).
(A, B & C). दोष (B & C ). ( मध्यण कल कोटा सरं (A), मरण कोल कौसा (B), मध्यण कोलि कौला सरं (C). • Dropt in (B), पिसामुख (C). C & F). ९ रेवद (A), रेह ( B & C ). १० १०३ (A ).
जुबर (B