________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवतम्।
पोहर मुह ठिा' तहम' हत्थर एको दिया पुणोबि तह संठिया तहा गंध सज्जा' किया। पलंति बलश्रा जुत्रा बिमल सह हारा उणो चउग्गलअर बौसा पुहबि णाम छंदो मुणो॥
१७५ । यथा । उन्मत्ता योधा उत्थितकोपा उत्थायोत्थाय युध्यंतो[ध्यमाना] मेनकारंभानाथदंभात् परस्परं बुध्यंतः[ध्यमानाः । धावन्तः शल्यच्छिन्नकंठा मस्तकानि पृष्ठे पातयंतो नूनं स्वर्गमनसोयांतोऽये लुब्धा अर्द्धमन्वेषयंतः ॥ (G).
१०६ । अथ सप्तदशाक्षरा । पयोधरो मुखे स्थितस्तथाच हस्तएकः स्थितः पुनरपि तथा संस्थितौ तथाच गन्धः मन्नौकतः। पतति वलययुगं विमलशब्दहारौ पुनश्चतरगविंशतिर्मात्राः पृथ्वीनाम छन्दो भणामि ॥ मुखे श्रादौ, ततः पतति वलययुगं पादे चतुविशतिर्मात्रा भवन्ति यत्र तत् । पयोधरो जगणाः, इस्तोऽन्तगुरूचतुष्कलः, गन्धो लघुः, बलयो गुरुः । (C).
१०६ । १ द्विषा (B & C). . महवि (A). ३ हछ (A). . एका (E & F). पुणोपि (F). रत (F). . संडिया (B), संहिचा (E).
सहवि (B & C). (रको (A), सेलो (B), सब्जे (C). १. दिवा (B & C). ११ वसंत (A). ११ वलचज्जया (C). १३ चउक्कलक (A), चउ.. कलम (B). १४ मंदा (B), (C). १५ भाणो (A), सुणो (B), भयो (C). १६ ६०२ (A).
For Private and Personal Use Only