________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृसपैशलम् ।
खोत्राणं-खोकानां निकटे मयेति शेषः बकवाणीत्रो-व्याख्यातम् ॥ अच षोडशगुरुरचितचरणं ब्रह्मारूपकनामक वृत्तमिति फलितार्थः । ().
१७४ । जो लो इति । यो लोकानां वर्त्तते विबोष्ठे विजुष्टे मासास्थाने सुजातो नागः छंदोदर्भो कर्णाष्टकेन हंसस्थाने । छंदोगायत्तिं कांतं सर्वैः तत्समानितं ब्रह्मरूपं बंद एतत् लोकानां याख्यातं ॥ कर्ण दिगुरुः, हंसस्थाने पदि । (G).
१७५ । उदाहरति । उन्मत्ता योधा उत्थितकोपा उत्थायोत्थाय युद्धमाना मेनकारम्भानाथं दम्भादात्मानं बुध्यमानाः । धावन्तः शल्यच्छिन्नकण्डा मस्तकं पृष्ठे प्रेरयन्तो नूनं स्वर्गमार्ग यातमूोई पश्यंति ॥ अहं मेनकानाथः प्रहं रम्भानाथ इत्येवमात्मानं बुध्यमानाः छिन्नं यन्मस्तकं तत् पृष्ठे प्रेरयंतो नूनं स्वर्गमार्ग थातुमये अहोई पश्यन्ति इत्युत्प्रेक्षा । (C).
१०५ । ब्रह्मरूपकमदाहरति. उत्तेति । उठे कोहा- उत्थितक्रोधा: उम्मत्ता - उन्मत्ताः पप्पा अप्पौ-प्रात्मानमात्मानं परस्परमित्यर्थः मेणका रंभा पाई- मेनकारंभामाथं दंभा - दंभात् बुझझंता:- बुध्यमानाः धाबंता सल्ला छिन्ने ले] कंठा- धावन्तः शल्यच्छिनकंठाः मत्था पिट्टी पेरंता - मस्तकानि पृष्ठे पातयन्तः प्रोत्या श्रोत्थी- उत्थायोत्थाय जुझझंता-बुध्यमानाः णं सग्गा मग्गा जाए-ननु निश्चय नेत्यर्थः स्वर्गमागें गच्छंतः लुद्धा- लुब्धाः मेनकादिप्राप्यर्थमिति भावः जोहा- योद्धारः अग्गा - अये उद्धा जड़ हेरंता- अन्विव्यंति मेनकादिसुखमित्यर्थः ॥ (B).
For Private and Personal Use Only