________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०६
মান। जो लोत्राणं' बट्टे बिंबुट्टे बिज्जुठे" णास ठाणो' सुजाणो णा) छंदुट्ठाबे कणढे हंसट्ठायो । छंदु ग्गाश्रतो" बुत्तो" कतो सब्बे सो" सम्माणोश्रो बह्माणं" रू छंदो एसो लोाणं बक्खाणौत्रो॥
१७४६॥ केन घातो येषु तेषु लममंधकारसंघेन ॥ अत्र पार्थेन षष्टिर्बाणाः कर्णपरि त्यकाः, तान् प्रेक्ष्य कर्णन कीर्तिधनेम बाणाः सर्वे कर्तिताः ॥ (G).
१७४ । यो खोकानां वर्त्तते विम्बोष्ठे विद्युद्यष्टिः हंसस्येव स्थान यस्य संज्ञो नागः कर्णमूलमुत्थापयति, कर्णा अष्टौ, मारत्वेन युक्त । छन्दो गायन् कान्तवृत्तं सर्वैः संमानितः ब्रह्मरूपकं छन्दएतल्लोकाख्यातं ॥ विद्युन्मालेवाटुं यस्य तदिद्युन्मालाखें विद्युद्यष्टिः], हंसस्थानमित्यनेन हंसवन्मन्थरगतित्वं बोध्यते । कर्ण दिगरुगणः, तैरष्टाभिरिदं छन्दो लक्ष्यते, छन्द उत्थापयति संज्ञः नागः पिंगलः छन्दो गायन, ब्रह्मणो रूपकमित्यनेन ब्रह्मरूपकं नाम छन्दो लक्षणीयं । (C).
१७४ । ३१ हे पाणं (B): २ वडे (B & C). ३ विम्बुडे (B & C). ४ बिजुड़े (A), dropt in (B). इंस (A, B & C). (छोणी (B & C), वाणी (E). . मुख्जयो (C). ८णाहो (A & C), dropt in (B). एकंदुवावे (A, B & C). १. सारनायो (A & C), सावताणो (B). ११ बंदु ग्गचतो (E & F). १९ and १३ transposed in (BE.C). १९ Dropt in (A & F). १४ सम्वं सौस (A), सम्बं सोस (B & U). १५ बंभायो (A), वम्हाणी (B), बमाणी (C), बम्माणं (F). यो (A, B & C), रूपं (F). १० स्लोषणं (F). १ बक्लाणियो (E). १. (A).
For Private and Personal Use Only