________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
बिणिम्मिश्रा-विनिर्मिता बनहाइ - बालभा पिंगलस्येति भावः, ए3 - एषां चंचला - तचंचलानामक वृत्तमित्यर्थः ॥ (E).
१७२ । दिज्जौति। दीयते सुपर्ण श्रादौ एकस्ततः पयोधरः एवंरूपेण पंचचक्राणि मबलानि मनोहराणि। अंते दीयते गंधोबंधुः सुंदरः अक्षराणि षोडश चंचला विनिर्मिता फरेंद्रेण वल्लभा ॥ सुपर्ण रगणः, पयोधरो जगणः, एवंरूपेण रगण-जगणरगण-जगण-रगणा इत्यर्थः, गंधो लघुः, चंचलानामकं छंदः । (G).
१७३ । उदाहरति । कर्णपार्थाभ्यां मिलितं लुप्तं शूराणां बाणसंधैर्धाता जातास्तत्र लममन्धकारमंशयेन । अथ पार्थन षष्टिबाणान् कर्मपूरितान् दृष्ट्वा कर्णन कीर्तिधन्येन बाणाः सर्वे कृत्ताः ॥ लुप्तं लब्जया लगम्, प्रचास्मिन् एव समये * * * | (C).
१७३ । चंचलामुदाहरति। कम पत्थ - कर्णपार्थों राधेयफाल्गुनाविति यावत् ढुक्क - युद्धार्थ मिलितो, बाण मंहएण - बाणासंघेन सूर - सूर्यः लुक - निलौनः, जासु- यस्य घाउ - धातः प्रहारनिपातजात इति शेषः तास - तस्य अंधार संहएण -अंधकारसंघेन लग्गु- लमं यस्य क्षतं जातं सः अंधकारजालप्रविष्टदव जात इति भावः, एत्थ - एतस्मिन्नवमरे इत्यर्थः कल पूरिकर्णं पूरयित्वा पाकर्णपर्यन्तमाकय्येति यावत् पत्थ-पार्थेन छडएण-मुक्कान् मट्टि बाण - षष्टिवाणान् पेकि- प्रेक्ष्य कित्ति धम - कीर्तिधनेन कण - कणेन मब्ब बाण - सर्व बाणाः कट्टिएण - कर्त्तिताः ॥ चंचला निवृत्ता। (E).
१७३ । यथा। कर्णपाौँ मिलितौ निलौनः सूर्यो बाणमंघ
64
For Private and Personal Use Only