________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
gce
प्राकृतपैङ्गलम्।
जहा, जुझझ' भट' भूमि पउ' उठ्ठि पुणु' लग्गिा
सग्ग मण खग्ग हण कोइ' णहि भग्गिा । बोस सर तिक्व कर' कण गुण अप्पिा पत्थ तह जोलि' दह चाउ सह कप्पिा " ॥
१६११॥ निशिपालः।
हे चन्द्रमुखि मखि एत्थ - एतत् णिसिपाला-निशिपालक वंदः इति कब्बबर- काव्यवरः काव्ये लोकोत्तरवर्णनानिपुणे कविकर्मणि वरः श्रेष्ठ इत्यर्थः मण- सर्पः पिंगतः भण-भणति ॥ अत्र पृथक्रया गुरुसघुकथनं माचाकथनं च पचपूरणाय। भगणजगण-मगण-नगण-रगण-रचितचरणं निशिपालनामकं वृत्तमिति फसितार्थ इति ध्येयं । (E).
१६० । हार्विति । हारः स्थाप्यस्त्रयो लघव एवंप्रकारेण चिगणाः पंचगुरवो द्विगुणा लघवः ते कुरु रगणं। एवं मखि चंद्रमुखि विंशतिलघवः पानीयंते काव्यवरः मो भणति निभिपालकम् ॥ हारो गुरुः, विंशतिलघव इति पत्र लघुशब्दो मात्रावाचौ । (G).
२६१ । उदाहरति । युद्धे भटा भूमौ पतिताः पुनरुत्थाय लग्राः स्वर्गमनमः खड्न हताः क्रोधः नहि भग्नः विंशतिशास्तीक्ष्णौकृताः
१११। १ जुन्झ (B & C). १ भर (A & C), भए (B). १ पस (A, B & C). पुण उठि (A), पुषि उठि ( B & C) ५ Dropt up to the end of the slokn in (13', कोहि (C). सर (A). • फर (A), पर (C). - थप्पिा (A & C). ९ जोग (A), जोच (C). १. गब सब (A), चार पह (C), पाप सप (E), १५पिषा (A & CP. १९१५० (A). १९ विसिपाय (C).
For Private and Personal Use Only