________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरतम् ।
दैत्य समाजयाय प्रस्थितस्य शक्रस्य देवान् प्रति वाक्यमेतत् । चामरं निवृत्तम् । (R).
१५६ । यथा । झटिति योधाः सन्नौभवत गति वाद्यानि लक्षणे रोषरक्रसर्वगात्राः हक्का दौयते भौषण। धावित्वागत्य खड्गपातैर्दानवाचलंति वीरपादैर्नागराजः कंपते भूतलांतर्गतः ॥ हरति शब्दविशेषे देशो। (G). - १६०। हारः स्थाप्यतां चयः शराः एवंप्रकारेण त्रयो गणाः पंच गुरवः * * अन्ते क्रियतां रगणः। अत्र मखि चन्द्रमुखि विंशतिलघव श्रानौताः काव्यमनाः सो भणति छन्दो निशिपासकं। पादे पञ्च गुरवः तड्विगुणा दश लघवः, पञ्चगुर्बादिकं कथं स्थादत्र उक्र रगण इति। विंशतिसंघव इत्यत्र लघुशब्दोमात्रावाचौ, काव्ये मनो यस्य स काव्यमनाः, सर्पः पिङ्गलः। (0).
१६० । अथ पंचदशाक्षरचरणस्य [वृत्तस्य पंचदशोत्तरनवशताधिकैकादश [पंचदशोत्तरद्वादश] [१२०१५] महसतमं भेदं निशिपालनामकं कृतं लक्षयति, हार्विति। हारु - हारः गुरुरित्यर्थः तिलि मरु- चयः शरा लघव इत्यर्थः हित्थि परि-नया परिपाया तिग्गणा - त्रिगणान् धरू - स्थापय बौन् गुर्वादौन पंचकलान् गणान् स्थापयेत्यर्थः, [ीते गणत्रयाते रग्गणा-रगणं मध्यलधु गणमित्यर्थः करु - कुरु, एवंप्रकारेण यत्र पदे इति शेषः पंच गुरु - पंच गुरवः दुल लड़ - द्विगुणिता लघवः पंच द्विगुणिता दश लघव इति भावः बीस लहु-विंशतिर्लघवः मात्रा इति यावत् श्राणा-पानौताः प्रानौयंते वा, हे चंदमुहि महि
For Private and Personal Use Only