________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकृत्तम् ।
संभणि चरण गण पलिअ मुहो संठबित्र पुणबि' दिअबर जुअलो। जं करअल गण पत्र पत्र मुणिो चक्कपत्र पभण' फणिबई भणिो ॥ १५२ ॥
१५१ । वसंत तिस्तकामुदाहरति। जे-ये लोकाः तौत्रतस्याः तिका चल चक्षु ति हाब दिठ्ठा - तीक्षाचलचक्षुस्त्रिभागदृष्टाः, ते काम चंद मद्ध पंचम मारणिब्जा -- कामचंद्रमधुपंचममारणीया जाता इति शेषः । जेसुं- येषु उणो - पुनः तस्याः [माला बि दिट्ठी- मकलापि दृष्टिः णिबिडिा-निपतिता, ते तिल जलांजलि दाण जोग्गा -- तिजलांजलिदानयोग्याः चिति - तिष्ठति ॥ कर्पूरमंजरीमाटकस्थं कर्पूरमंजरौवर्णनपर विदूषकं प्रति राज्ञो वाक्यमेतत् । वसंततिलका निवृत्ता । (E).
१५१ । यथा। ये तया तीक्षाचतचचुस्त्रिभागदृष्टास्ते. कामचंद्रमधुपंचममारणीयाः । येषु पुनर्निपतिता मकसापि दृष्टिस्तिष्ठति ते तिनजलांजलिदानयोग्याः ॥ (G).
१५१ । उदाहरणमाह । जे तौत्र इत्यादि। ये तस्यास्तौक्षणचक्षश्चक्षुस्त्रिभागदृष्टास्ते कामचंद्रमधुपञ्चममारणीयाः। येषु पुन
१५९। १ संमभषिच (A), संनंभणिय (B). १ पलिप शो (B). . पुणुषि (B & C). " (A, B & C). . करच सगण (A), करमर गय (E). ( पर (B & C). • पक्ष पभण (A), चकपचार भण (B & C), चकप भण (F). ८ फणिवर पर (A). ( १८ (A).
For Private and Personal Use Only