________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
মান। जहा, जे तो तिक्व' चल चक्षु ति हाब दिट्ठा'
ते काम चंद महु पंचम मारणिज्जा। जेसुं उणो णिबडिदा सबला बि दिट्ठी चिट्ठति ते तिल जलंजलि दाण जोग्गा॥१५१ ॥
वसंततिलका।
यगण आदिलघुः पञ्चकलगणः, छेका विदग्धाः । चरणान्तलघुमापि वसन्ततिलका भवति। तदुक्त छंदःपारिजाते। उता वमन्मतिलका नभजा जगौ ग: सिंहोनतेयमुदिता मुनिकाश्यपेन । अन्तस्थितेन लघुनापि विनोदभूमिरेषा भवेललितबंधनिबंधनेन ॥ पस्य छंदसो नानामुनिभिन्न नानामान्युकानि। तथा छंदःमिद्धांतभास्करे। उक्ता वसंततिलका तभजा जगौ गः सिंहोनतेय[मुदिता] मुनिकाश्यपेन । उद्धृर्षिणीति मुनिसैतवसम्मतेयं गार्गण मैव गदिता मधुमाधवौति ॥ (H).
१५१ । ये तस्यास्तौक्षणचनचक्षुस्त्रिभागदृष्टास्ते कामचन्द्रमधुपञ्चममारणीयाः। येषु पुनर्निपतिता सकलापि दृष्टिवर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ तिलेत्यादिना मृता एव प्रत्याव्यन्ते । (C).
१५१। १ निन्य (B), तिक (C). २ तिहाच दिला (A), ति भाष दिडा (B), तिहाच दिशा (C). . Dropt in (B). ४ मारणौना ( A.). पिविडिया (E), पिपिचा (F). ६ वटुंनि (A, B & C). . जमाञ्जलि (C), जसंजसो (E). + १५० (A). १ वसनातिसचा (B & C).
For Private and Personal Use Only