________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम्।
जहा, बहई' दक्विण मास्त्र' सौत्रला - गबई पंचम कोमल कोइला। महुअरा महु पाण बहू सरा भमई सुंदर माहब' संभवा ॥ १४०९ ॥
सुंदरौ।
गुरुः गंधजुत्रा- गंधयुगं लघुदयमिति यावत् तानीत्यर्थः ठबेस्थायंते, ततः जर - यदि चामरम् एको गुरुः मलजुत्राजययुगं प्रख्यो लघुस्तद्वयमित्यर्थः संभवे-संभवति । पत्रंभात]हि -पादांते एक-एकः रगण - मध्यलघुर्गण: लेकिवा लिखितः मा पिंगलदर्शिता पिंगलेन उपदर्शितेति यावत् संदरौ सुंदरौनामकं तहत्तं पिंगलेनोपदिष्टमित्यर्थः ॥ तस्यैव ग्रंथांतरे द्रुतविलम्बिते[तमिति नाम, अतएव द्रुतविलम्बितमाह नभौ भराविति लक्षणमपि तत्रैव शतमिति । (E). [Vide Ghosha's Compendium, P. 75-Ed.]
१३८ । णगेति । नगणं चामरं गंधयुगं स्थाप्यं चामरं शल्ययुगं यदि संभवति । रगण एकः पादांते लेख्यः समुखि सुंदरी पिंगलदृष्टा ॥ चामरो गुरुः, गंधमल्यौ लघु । (G).
१४.। १ वदर (B), बहति (C). २ गारच (B), माहप (E). ३ सिपला (E). रवर (A & C). ५ बहुचरा (B). महसवा (A, B & C). • तवर (A), गवद् (B & C). ८ संदरि (E). संभर (A), सबर (B), संभव (C), मावह (F). १. माहवा (A, B & C), संभरा (F). ११ १९० (A). ११ सुंदरि (B & C).
For Private and Personal Use Only