________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरितम् ।।
णगण चामर गंधजुत्राबे । चमर सल्ल जुत्रा जइ संभवे । रगण' एक पतहि लेक्विा ' सुमुहि सुंदरि पिंगल देक्खिा ॥ १३६ ॥
कमलवदनः तिणण] - त्रिनयनः गिरि बर मश्रण - गिरिवरशयनः तिसुलधर-त्रिशूलधरः। ममहर तिल- शशधरतिलकः गल गरल - कंठस्थितविषः हर-हरः महादेवः मामचं अभिमत कर-समोहितवरं बितरउ -वितरत ॥ तरलनवना निमा । EE)..
१३८ । यथा। कमलक्दन त्रिनयन र गिरिवरशयन. विमलधर । शशधरतिलक गरगरल वितर ममाभिमतं वरं । (G).
१३८ । नगण-चामर-गन्धयुगानि स्थितानि चामरं भल्ययुगं बत्र सम्भवति । रगण एकः पादान्ने लिख्यते श्टणु सुन्दरी पिङ्गलेन दृष्टा ॥ चामर गुरुः, गन्धः शैल[गल्याच्च लघुः । (C). . १३८ । अथ द्वादशाक्षरचरणस्थ वृत्तस्य चतुःषयुत्तरशतचतुयाधिक-महसदवासिहस्रात्मकं भेदं [१४६४] संदरौनामक वृत्तं सक्षयति, पागणेति । हे समुखि यच पूर्व णगण चामर गंधजश्रानगणचामरगंधयुगामि नगणस्त्रिलचात्मको गण: चमरम् एको
१२। १ पेक्ष (A, B & C). . रस गण (B). ३ एक (F). ४ देक्सिया (A, B & C). . सुमुखि (B), सुणहि (C). ( पेक्सिया (A), खेक्विचा (B). ० १३. (A).
For Private and Personal Use Only