________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम्।
५३
जहा, का भउ दुब्बरि तेज्जि' गरास
खणे खण जाणिव अच्छ' णिसास । कुहू रब तार दुरंत बसंत कि णिद्द काम कि णिद्द कंत ॥ १३४ ॥
मौक्तिकदाम।
चत्वारो अगणा: पतंतोत्यत एवं पूर्वम् अंते वा हारो न दीयतइति पूर्वाकस्यैव विवरणमेतदित्याहुः। षट्पञ्चाशदुत्तरशतद्वयमात्राकथनं षोडशचरणाभिप्रायेण, जगणमात्राज्ञापकं तद्विशेषणपदं पादपूरणार्थमेवेति मंतष्यम् । (EE).
१३३ । पत्रो इति। पयोधराश्चत्वारः प्रसिद्धाः यत्र त्रित्रयोदश मात्रा मौक्तिकदाम । न पूर्व हारो न दीयते अंते द्विशताधिकषट्पंचाशनमाचं ॥ त्रित्रयोदश षोड़शेत्यर्थः, द्विशतेत्यनेनास्य षोड़शचरणता भवतीत्युक्त, पयोधरो जगणः । (G). .
१३४ । उदाहरति । कायो भरः दुर्बलस्यता ग्रामं क्षणे क्षणे जायते अस्ति[च्छ]निश्वासः । कुहूरवस्तापयति दुरन्तो वसन्तः * * * किं निईयः कान्तः ॥ दुर्बलत्वात् भारो भरः, ग्रासं भक्ष्य त्यका दुर्बलो जातो ज्ञायते । एतावत्यां विसंठुलतायां निर्दयः कामः कान्तो वा वीजमपि तु दावेव । (C).
१३४ । १ भय (A), हG (B). १ टुब्बर (A), दुखल (B & C). ३ नेच्न (C). ४ खणे ( A, B & C). ५ दौह (A). ताव (A, B & C). •णिकुट (B & C). C Dropt in (C). ८ १३१ (A).
For Private and Personal Use Only