________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
प्राकृतपैङ्गलम् ।
युध्यंत ताम्] पत्तिव्यूहाः। काशीशराजशरामाराग्रे किं हस्तिभिः किं पत्तिभिः किं वौरवर्गण ॥ दिवोदामखगाये सर्व जणप्रायाइत्यर्थः ॥ (G).
१३३ । पयोधरैश्चतभिः प्रसिद्धैर्य तं चित्रयोदशमाराभिः मौक्तिकदाम । न पूर्वस्मिन् हारो न दीयते अन्ते दिशते अग्रे षट्पञ्चाशन्मात्राः ॥ अधिकास्त्रयोदश विषयोदश, अत्र च पाद्यतयोर्गुरुरहितत्वेन जगण एवोक्तः, तथाच पयोधरशब्दोऽर्थस्पष्टीकरणार्थमेवेति। यदा, आद्यन्तगुरूरहित-षोडशमात्रिक-पादषोड़शकेनापि मौतिकदामच्छन्दो भवतीति ज्ञापनार्थं । न चैवं माचावृत्त एवोपन्यासः स्थादिति वाच्यं, द्वादशाक्षरनियमस्यैव विनिगम[क]त्वात्, षोड़शपादैः षट्पञ्चाशदधिकशतदयं माचा भवन्ति। (C). ___ १३३ । अथ द्वादशाक्षरचरणस्य वृत्तस्य षड्विंशत्युत्तरैकोनविं[]िशशततमं २८२६ भेदं मौक्तिक दामनामकं वृनं लक्षयति, पोहरेति। नाम - यन्मध्ये ति तेरह मत्तह-विचयोदशमाचाभिः षोड़शभिर्माचाभिरिति यावत् उपलक्षिताः चारि – चत्वारः पत्रोहर - पयोधरा मध्यगुरुका जगणा इति यावत् प्रसिद्धाः भवंतौति शेषः, यत्र च अंत - अंते पादान्ते इत्यर्थः पुब्बहि- पूर्व पादादावित्यर्थः हार-हारो गुरुः ण दिने - न दीयते, बिह सत्र अग्गल इप्पण मंत - द्विशताधिकषट्पंचाशमाचाकं तत् मोत्तित्रदाम -- मौक्तिकदामनामकं वृत्तमित्यर्थः ॥ ननु यत्र पयोधरचतुध्यं पततौल त्यैव पादाद्यंतयोर्गुरुदानाप्रसक्तः कथं ण पुब्बहोत्यनेन तत्र तत्प्रतिषेधः साधु संगच्छत इति चेत्, अत्र केचित् यत एवं
For Private and Personal Use Only