________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8५०
प्रासतपैङ्गलम्। जहा, रे गोड थर्कति' ते हत्थि जूहाइ'
पल्लट्टि जुझंतु पाइक्क बहाइ। कासौस रात्रा सरासार अग्गे ण को हत्यि को पत्ति की बौर बग्गेण ॥१३२ ॥
सारंग[रूपक]।
विंशतिशततमं २३४१ भेदं मारंगरूपकनामक वृत्तं लक्षयति, जा चारोति । यत् चारि तकार सभेत्र उठ्ठि - चतुस्तकारसंभेदोस्कृष्टं चतुस्तकाराणां चतुर्णामंतलघुतगणानां यः संभेदः संबंधस्तेनोत्कृष्टं सुश्राव्यत्वाद्युत्कर्षयुक्तमित्यर्थः, यत् पाएहि - पादेषु तोत्र बौमाम मंजुत्त- हतीयविश्रामसंयुक्त तत्र बतौयाचरे यतिस्तादृशमित्यर्थः अलोण भाएहि-अन्योन्यभागैः परस्परविच्छेदैरिति थावत् यस्येति शेषः कति- कांतिः णा जाणिए-न ज्ञायते, सो-तत् पिंगले दिठ्ठ - पिंगले दृष्टं सारंगरूक- सारंगरूपकं तत्सारंगरूपकनामकं वृत्तमित्यर्थः ॥ अत्र चतुर्थवरण: पद्यपूरणार्थमेवेति मन्तव्यम् । (E).
१३१ । जेति। यत्र चतस्तगणसभेद उत्कृष्टः सारंगरूपकः
१५। १ गउड (A), गोल (B & C), गौड (B). . थकंतु ( A & C), थक्का (B). २ इत्छि (A), हत्यौ (E), हत्य (F). ४ जूथाई (A), जूहाहि (B), जूचाइ (C), व्हाइ (B & F). ५ वज्जण (A), वज्जन्तु (B & C), भुझझंतु (E). ६ जूथार (A), जहाइ (C). ७ जम्गेण (C). ८ हल्छि (A), इति (B). ८ ११९ (A).
For Private and Personal Use Only