________________
Shri Mahavir Jain Aradhana Kendra
४५०
www.kobatirth.org
प्राङ्गलम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जहा, रे गोड' थक्कंति' ते हत्थि' जूहाइ" पल्लट्टि जुन्झंतु पाइक बूहाइ' । कासीस रात्र सरासार अग्गे
को हfter को पत्ति को बौर बग्गेण ॥ १३२ ॥ सारंग [रूपकं ] ।
विंशतिशततमं २३४१ भेदं सारंगरूपकनामकं वृत्तं लचयति, जा चारौति । यत् चारि तक्कार संभेत्र उक्कि - चतुस्तकारसंभेदोत्कृष्टं चतुस्तकाराणां चतुर्णामंतलघुतगणानां यः संभेदः संबंधस्तेनोत्कृष्टं सुश्राव्यत्वाद्युत्कर्षयुक्तमित्यर्थः, यत् पाएहि - पादेषु तौत्र बौमाम संजुत्त – तृतीयविश्रामसंयुक्तं तच तृतीयाचरे यतिस्तादृशमित्यर्थः अबोल भाएहि – अन्योन्यभागैः परस्परविच्छेदैरिति यावत् यस्येति शेषः कंति – कांतिः णा जाणिए – न ज्ञायते, सो – तत् पिंगले दिट्ठ – पिंगले दृष्टं सारंगरू अक्क – सारंगरूपकुं तसा रंगरूपकनामकं वृत्तमित्यर्थः ॥ श्रच चतुर्थवरण: पद्यपूरणार्थमेवेति मन्तव्यम् । (E).
-
--
१३१ | जेति । यत्र चतुस्तगणसंभेद उत्कृष्टः सारंगरूपकः
२ यकंतु ( A & C),
४
थाइँ (A), जूहाहि
१३२ । १ गउड (A), गोल (B & C ), गौड (E). थक्कण (B). for (A), इत्थौ (E), हत्य (F). (B), जूबाई (C), बूहार (E & F ). ५ वज्जण (A), वज्जन्तु (B & C ), भुकंतु (E). ( जूथाद्दू (A), जूहाइ (C). ० जम्मेण (C). ८ (B). ९ ११९ (A).
(A), दति
For Private and Personal Use Only