________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४.
प्राकृतपैङ्गलम्।
धो चामरो रूअश्रो सेस सारो' -- ठए कंठए मुद्दर जत्थर हारो। ।
चउ च्छंद किज्जे तहा सुद्ध देहं भुजंगापाअं पर बीस रेहं ॥ १२४ ॥
हाराः। षणवतिमात्राप्राप्ताश्चत्वारः पादाः, विद्याधरं जल्पति मारो नागराजः ॥ कर्ण द्विगुरुः, हारो गुरुः । (G).
१२३ । उदाहरति । यस्य कण्ठे विषं दृश्यते शौर्ष गङ्गा नागराजः कृतो हारः गौरौ अङ्गे। गर्वितो रामः प्रतिकूलमारितः कामः ग्टहीता कौतिः म देवः सुखं ददात युभाकं भक्त्या ॥ (C). - १२३ । विद्याधरमुदाहरति, जासू इति । जासू-ज[य] स्य कंठा- कंठे बौमा - विषं दौसा - दृश्यते, मौसा - शौर्ष गंगा दृश्यते, अंगा - अंगे श्रद्धांगे इति यावत् गोरौ-गौरी पार्वतीत्यर्थः दृश्यते, येन गाभाराभा-नागराजः हारः कंठभूषा किन्नेक्रियते कृतो वा। गंते - गात्रे चामा-चर्म करिकृत्तिरिति यावत् कृतमिति शेषः, येन च कामा - कामं मारू-मारयित्वा दग्ध्वेति यावत् कित्तौ-कौतिः लिज्जे- टहौता, सोई-स एव देवी-देवः शशिकलाभरण इत्यर्थः भत्तौ-भक्त्या तुम्हा - यमभ्यं सुकलं - सुखं निरतिशयानन्दमिति यावत् देशो-ददातु ॥ विद्याधरो निवृत्तः । (E).
१२४ । १ पयो (A). २ राबो (C). ३ जत्छ (A). ४ १२१ (A).
For Private and Personal Use Only