________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
४३६
जहा, * जास्त्र कंठा' बौसा दौसा सौसा गंगा
णााराा किज्जे हारा गोरी' अंगा। गंते चामा मारू कामा लिज्जे कित्ती सोई देज सुक्खं देशो" तुम्हार भत्ती॥
१२३ ॥ विद्याधरः । पादांते कंता- कांताः चारौ हारा- चत्वारो हारा गुरवः दिने-दौयंते। तं छलाबेत्रा मत्ता पत्ता चारौ पात्रापलवतिमात्राप्राप्तचतुष्पादं प्रतिपादं चतुर्विंशतिमात्राणां विद्यमानत्वात् षण्वतिमात्रां प्राप्ताश्चत्वारः पादा यस्य तन्तादृशमिति थावत् सारा-बादशाक्षरचरणवृत्तमध्ये त्रादिभूतत्वात् मारि]भूतं श्रेष्ठमिति यावत् तं बिज्जाहारा- विद्याधरं विद्याधरनामकं वृत्तं पापारात्रा-नागराजः जंपे- जल्पति ॥ अत्र वर्णवृत्ते मात्राकथनस्यानतिप्रयोजनकत्वान्मात्राज्ञापकचरण: सब्बाभारेति कर्णविशेषणं [च] पद्यपूरणार्थमेवेति मंतव्यं, द्वादशगुरुरचितचरणो विद्याधर इति फलितार्थः । (E).
१२२ । अथ दादशाक्षरं जगतीच्छंदः। चारोति । चत्वारः काः पादे दत्ताः सर्वसाराः पादांते देयाः कांताश्चत्वारो
११३। * Dropt up to हारा in the 2nd quadrant in MS. (B). १ कंठे (A). ९ दिट्ठा (C). १ मौसे (A). ४ गौरी (F). ५ गव्वे (A,B& C). र वामा (A & B), रामा (C). ..णिज्जे (C). ८ सोऊ (A). देखो (E). १० मोक्षा (A), सीक्वं (B & C). ११ देक (A). १९ सहा (A), तुम्मा (C). १२ मत्तौ (A), भनौ (B). १४ १२. (A). १५ विद्याधरा (A).
For Private and Personal Use Only