________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम्।
४३७
सुग्रीववातात्मजमुख्यकौश-बंद्धाञ्जलौकरुपसेव्यमानः । सुवर्णसिंहासनसंस्थितः स श्रीरामचंद्रः शरणं ममास्तु ॥ ४ । चिलोकसंपालनबद्धसंधः कारुण्यपीयूषमहांबुराशिः। खभनदुःखोद्धरणकवीरः श्रीरामचंद्रः शरणं ममास्तु ॥ ५। श्राजानुबाहुद्वितयः प्रबद्ध-यमासनस्थो धृतपीतवासाः । प्रफुल्लराजीवपलाशनेचः श्रीरामचंद्रः शरणं ममास्तु ॥ ६ । समस्तपृथ्वीपतिमौलिरत्न-प्रभाभिनौराजितपादपद्मं । अशेषगौर्वाणगणप्रगौत-कौति तमोशं प्रणतोऽसिम रामं ॥ ७ । नानाविभषामणिरभिजास्व-प्रच्छन्ननौलासममानगात्रः । मौंदर्यसंनाशितकामगर्वः स रामचंद्रः भरणं ममास्त ॥ ८ । अरातिनारौपदयं प्रविष्ट-स्तत्र स्थितान्दग्धुमिवारिवर्गान् । यस्य प्रतापप्रबलानलस्तु स रामचंद्रः शरणं ममास्तु ॥ ८ । खांकप्रसुप्तां तकांचनामा समौक्ष्य सौता कनकप्रभांगरें । आनंदितांतःकरण: स पाया-दपायतो मां रघुवंशकेतुः ॥ १०। अनन्यसाधारणकौर्तिचंद्र-करावधूताष्टदिगंधकारः। पौलस्यवंशद्रुमकालवतिः स जानकौमः शरणं ममास्तु ॥ ११ । मत्वा भवंतं त्रिजगद्विपत्ति-संनाशकं देवगणाम् विहाय । भवत्पदानं शरणं गतोऽस्मि प्रमोद राम समतोऽतिशीघ्रम् ॥१२॥ भवत्ममानोऽपि यदा नरेंद्रः श्रीराम कार्पण्यमुरीकरोति। तदाश्रयेत्कः खलु दाभाव-मतस्त्वमौश त्यज निष्ठुरत्वं ॥ १३ । वौरासनाध्यामित उग्रवौर्या नवाम्बुदण्यामरुचिर्जितारिः । समस्तविद्याम्बुधिपारगश्च म रामचंद्रः शरणं ममास्तु ॥ १४ । (E).
For Private and Personal Use Only