________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
०३६
प्राकृतपेङ्गलम् ।
कित्ती' बाणौ माला साला हंसी मात्रा जात्रा' बाला ।
श्रहा भद्दा पेम्मा रामा रिङ्घौ बुझौ तास्त्र णामा ॥ १२१ ॥
[विद्युन्माला ।] उबजाइ' ।
इंद्रवज्राया उत्तरार्द्धे चोपेंद्रवज्राया लचणसत्त्वाद्रामाख्या द्वादशीयसुपजाति: । (E).
Acharya Shri Kailassagarsuri Gyanmandir
१२० । यथा । वास्तः कुमारः स षण्मुखधारौ उपायहीनाहमेका नारौ । श्रहर्निशं खादति विषं भिक्षुर्गतिर्भविचो किल कास्माकं ॥ (G).
१२१ | चतुर्द्दश नामान्याह । कीर्त्तिर्वाणी माला शाला हंसी माया जाया बाला । श्रार्द्रा भद्रा प्रेमा [रामा] ऋद्धिर्बुद्धिः तामां
नाम ॥ (C).
१ कित्ति (A ).
१२१ । श्रथासां नामान्याह, कित्तौति । निगदेनैव ख्यातं । श्रथासामस्मत्तातचरण निर्मितानि क्रमेणोदाहरणानि यथा, - दृढं धनुर्वामकरे दधानोऽवामे शरं स्वर्णविश्वित्रपुंखं । पृष्ठप्रदेशेऽच्चयि तूणयुग्मं विभ्रत्स रामः शरणं ममास्तु || १ | यस्यानुकम्पायुतदृष्टिपद्म-कटाच संप्रेचित एव लोकः । सर्वापदब्धं तरति प्रतूर्णं श्रीरामचंद्रः शरणं ममास्तु ॥ २ यदौयपादानपरागपातात् शिलामयो गौतमयोषिदाशु | कामस्त्रियोऽपि स्पृहणौ[य]रूपं लेभे स रामः शरणं ममास्तु ||३|
१२१ । जाति (A & B ).
९ साचा (C). १११८ (A) = (E). ४ उप.
For Private and Personal Use Only