________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवत्तम्।
४२५
जहा, ठामा ठामा हत्थी' जूहा' देक्वौत्रा'
णौला मेहा मेरू सिंगा' पेक्खौगा। बोरा हत्था' अग्गे खग्गा राजंता णीला' मेहा मझझे बिज्जूपणचंता ॥ ११३१९ ॥
मालती।
११२ । कुन्तीपुत्राः पञ्च दत्ता ज्ञाताः, अन्ते कान्त एकोहारो मन्यते । पादे पाद मात्राः प्राप्ता द्वाविंशतिः मालतीमाला जल्यते नागेनैषा ॥ कुन्तीपुत्रः को द्विगुरुः, कान्तः कमनीयः, हारो गुरुः । ().
११२ । अथैकादशाचरचरणस्य वृत्तस्य प्रथमं भेदं मालतीनामकं वृत्तं लक्षयति, कुंतीति। यत्र पात्रा [पाओ] - पादे पादे प्रतिपादमिति यावत् दिला - दत्ताः पंच कुंतीपुत्राः कर्ण गुरुदयात्मका गणा इति यावत् जाणौत्रा- ज्ञायते, अंते - कर्णपंचकांते पादांते वा कंता- कांत: एक्का - एकः हाराहारः गुरुरिति यावत् माणौत्रा - मान्यते । बाईसा - द्वाविंशतिः मत्ता- मानाः दिट्ठा- दृष्टा यत्र पादे पादे इति पूर्वणान्वयः, तत् मालत्तौ छंदा-मालतीच्छन्दः पाएमा - नागेशः जपंता
११ । १ हत्छौ (A), हत्तौ (B). २ नूचा (B & C). ३ पेक्विथा (A), चौधा (F). ४ णाई (A, B & C). ५ मारू (B). ६ सिंगे (A, B & C). • देकलौषा (A). ८ वौषा (E). हत्या (A), हत्ये (B & C). १० बजंता (A), रजन्ता (B & C). ११ विज्जू मेहा मझझे (A). १२ ११९ (A), ८. (E). १९ मालतीमाला (A).
64
For Private and Personal Use Only