________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२४
प्राकृतपैङ्गालम् ।
कुंतीपुत्ता पंचा दिला जाणोत्रा अंते कंता' एका हारा माणौत्रा। पापा पात्रा मत्ता दिठा बाईसा'
मालत्तौ छंदा जंपंता णारसा ॥ ११२ ॥ पूर्यतां। एकादशाक्षराणि ज्ञातव्यानि नागराजो जल्पति एषा मेनिका ॥ तालेति गुरुलघुरूपा गणाश्चत्वार इत्यर्थः, जोहलो रगणः । (G).
१११ । उदाहरति, झत्तीत्यादि। टापैश्चलदश्वखुरैः क्षुणाभिधुलिभिः ख[?]शब्दो धलिवाचको देशौति वदन्ति, परे तु खशब्दः चोदवाचकः, तथाच टापोत्थितः चोदैः खे पाका हि निचितं सूर्य बाच्छन्न इत्यर्थः । * * * * (C).
१११ । सेनिकामुदाहरति, झत्तौति । झत्ति -- झटिति पत्ति पात्र पदातिपादैः भूमि-भूमिः कंपित्रा- कंपिता, टप्प खूदि खेह-टापोत्खातखेडेश्चलदश्वखुरोद्धृतरेणुभिरिति परमार्थः सूरसूर्यः झंपिया-पाच्छादितः। गौड़ रात्र जिलि-गौड़राजं मिला माण मोडिलिवा-मानमोडिता कामरूप रात्र बंदि छोलिया -- कामिरूपराजवंदी मोचिता ॥ ७८ । सेनिका निवृत्ता । (E). " . १११ । यथा । झटिति पत्तिपादैर्भूमिः कंपिता चलदश्वखुरोद्भुतरेणुभिः सूर्य आच्छादितः । गौडराज जित्वा यौवानम्रा कामरूपराजवंदी मोचिता ॥ अत्र टप्प इति माणेति उनार्थ देशो। (G).
११२ । १ दिणा (A). २ कणा (A). ३ एक्को (B). ४ दिया (A), पत्ता (B), dropt in (C). ५ वाकुसा (B). ६ मलत्तौ (C), मलंतौ (F). ७ माला (A, B & C). ८ जल्पता (B), जम्पत्ता (C). १ ११० (A), SE (E).
For Private and Personal Use Only