________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णवृत्तम् ।
णौल सरूअह' रहर करौजे तिमि भत्रा गण" जत्य' कहौजे । सोलह मत्तह पात्र ठबीजे दुग्गुरु अंतहि बंधु भणौजे ॥१००१॥
६९ । यथा। शारदसुधाकरवदना विकचसरोरुहवदना[नयना] । मदकलकुंजरगमना प्रियमखि दृष्टा तरुणौ ॥ (G).
१००। अथैकादशाक्षरा। नौलवरूपम् एतत् क्रियते चयो भगणास्तत्र क्रियन्ते । षोडश मात्राः पादे स्थाप्यन्ते द्वौ गुरू अन्ते बन्धुः क्रियते ॥ बन्धुच्छन्दमो नौल इत्यपि नामान्तरम् । यदा नौलस्वरूपः पिङ्गलः सेनेतत् क्रियते । पौल सप्पबइ [?] इति पाठे स्पष्टार्थः । (C).
१०० । अथैकादशावरचरणस्य वृत्तस्याष्टचत्वारिंशोत्तरं महसइयं भेदा भवंति, तत्रकोनचत्वारिंशोत्तरचतुःशततमं ४३८ भेदं बंधुनामकं वृत्तं लक्षति, पोलेति। जत्थ-यत्र पात्र-पादे तिलि - त्रयः भत्रा श्रण – भगणाः भौजे-भयंते, अंतहिअंते भगणत्रयांत पादांते वेत्यर्थः दुग्गुरु-द्विगुरुः करौजेक्रियते, सोलह मत्तह- षोडश मात्राश्च ठबौजे - स्थायंते, एह
-
-
- १..। १ लौल (A & C). २ सरोगह (A), सरूच (B). १ एड (B & C). ४ करिउजे (C), कजे (E), कहौने (F). ५ अण (E & F). नित्य (A, B & C). ७ घरौजे (A), भणौजे (B & C), करौजे (F). ८ सोडर (B). ( पाउ (A). १. मुणौजे (A), करौजे (B & E), कहौजे (C). ११८ (A), १० (E).
For Private and Personal Use Only