________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रावतपैङ्गलम्।
जहा, सरत्र सुधाअर' बत्रणा
बिका सरोरुह णप्रणा। मत्र गल कुंजर गमणी पित्रसहि दिद्वि तरुणौ ॥ ६ ॥ अमृतगतिः।
णार्थमिति मंतव्यं, प्रथमं लघुचतुष्टयं तदनंतरमेको गुरुः पुनलघुचतुष्टयं पुनरेको हार एते गणाः क्रमेण यस्य चरणे पतंति तदमृतगतिनामकं वृत्तमिति निष्कृष्टोऽर्थः । ६५ । (E). .. ८८। दिन इति। विजवरो हारः प्रकटितः पुनरपि तथास्थितः कृतः। वसुलघुदिगुरुमहिता अमृतगतिध्रुवं कथिता । दिजवरचतलघुः, हारो गुरुः । (G).
८ । उदाहरति। शरत्सुधाकरवदना चपलसरोरुहनयना। मदकलकुञ्जरगमना प्रियमखि दृष्टा तरुण ॥ (C).
८८ । अमृतगतिमुदाहरति, मरेति । सरत्र सुधार बत्रणशारदसुधाकरवदना बिकच सरोरुह एपण-विकचसरोकहनयमा। मत्र गल कुंजर गमणी-मदकखकुचरगमना तरुणौ हे प्रि[यमखि दिहा-दृष्टा ॥ क्वचित् जिबिह सुधा रम बत्रणेति पाठस्तत्र जौवितस्य प्राणस्य सुधारस दूव वचनं यस्याः सा जीवितसुधारसवचना इति व्याख्येयम् । अमृतगतिर्निवृत्ता । ६६ । (E).
। १ सरस (A & F). २ उहावण (A). ३ चयन (A, B & C), विकच (E). ४ गम मच (A), मल गय (B), मच कल (F). ५ गमणा (A), गपणी (C). The fourth quadrant runs thus in (A):-जिविच समासप रमपा. ७ दिदृश्य (B), दिट्ठा (E & F). ८ ९७ (A), १९ (E).
For Private and Personal Use Only