________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
=
प्राकृतपैङ्कणम् ।
णारा जंपे सारा ए चारों का अंते हराए । अट्ठाराहा' मत्ता पाए' रुमाला' छंदा" जंपौए" ॥
८८॥
Acharya Shri Kailassagarsuri Gyanmandir
नागराजो जल्पति सारमेतत् चत्वारः कर्षा अन्ते हारः । अष्टादश मात्रा यत्पादे रूपमालोच्छन्दो जल्यताम् ॥ (C).
८८ । अथ नवाचरचरणस्य वृत्तस्य प्रथमं भेदं रूपमालानामकं वृत्तं लचयति, णावाराचा इति । चारौ कला - चत्वारः कर्णा गुरुदयात्मका गण इति यावत् श्रते - कर्णचतुष्टयांते हाराए - हारः गुरुरित्यर्थः । एवंप्रकारेण पाए - पादे अट्ठाराहा - श्रष्टादश मत्ता मात्रा यत्र भवतीति शेषः, ए - एतत् सारा – सारमत्युत्कृष्टमिति यावत् श्रामाला बंदा - रूपमालाच्छंद: जंपाए - जल्यते कथ्यंत इति यावत्, इति यात्रारात्रा - नागराजः पिंगलः जंपे – जल्पति ॥ अच सारपदं मायाज्ञापकश्च चरण: पद्यपूरणार्थमेव वर्णवृत्तेषु माचाकथनानुपयोगादिति वाच्यम् । ५५ । (E).
८८ श्रादूति । नागराजो जल्पति सारमेतत् चत्वारः कर्णाः अंते हारः । श्रष्टादश मात्रा: पादे रूपमालाच्छंदो जल्यते ॥ (G).
-
न् । १ बट्टाहारो (A), बट्टाराहा (B & C ). ९ जा पाए (B & C ). ३ कथामालौ (B & C ). ४ बंदी (A), छन्दा (B & C ). ५ पसे (A), जपौर (B), जम्पीए (C), अंपार (E).
For Private and Personal Use Only