________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्णवृत्तम् ।
जहा,
चलि' चत्र कोइल साब महु मास पंचम गाब | मण मक्क' बम्मह' ताब ण हु कंत अज्जबि ब ॥ ८७ ॥ तोमर ।
--
८७ । चलति चूते कोकिलशावो मधुमासे पञ्चमं गायति । मनोमध्ये मन्मथतापः न हि कान्तोऽद्याप्यायाति ॥ (C).
८० | १ बलि (A).
४ माह (C).
- मनः बम्मह
८७ | तोमरमुदाहरति, चलीति । कोइल माब कोकिलशावका: चूच - चूते सहकारचे चलि – गला मजमास मधुमासे वसंतसमये पंचम - पंचमं स्वरभेदं गाव - गायंति । श्रत इति शेषः मझ्झ - मम मण ताब - तापयति, अजबि – श्रद्यापि न खलु श्रब श्रागतः ॥ एतादृशेऽपि कांतो नायातोऽतः किमाचरणौयं मया तत्त्वमेवादिशेति गूढ़ाभिप्रायायाः कस्याचित् प्रोषितभर्त्तृकायाः प्रियसखौं प्रति वाक्यमिदम् । तोमरं निवृत्तम् । ५४ । (E).
कंत - कांत: पण
Acharya Shri Kailassagarsuri Gyanmandir
----
३८७
८७। यथा । गत्वा चूते कोकिलभावो मधुमासे पंचमं मनो मन्मथस्तापयति न खलु कांतोऽद्याप्या
गायति ।
यातः ॥ (G).
९ मधु (B & C).
For Private and Personal Use Only
- मन्मथः
मझ (B & C ).