________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वर्यवृत्तम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जहा, 'चल चल बित्त' एसो सइ तरुणत्त' बेसो । सुपुरुस' गुणेण बड्डा' थिर रहइ कित्ति सुद्धा ॥ ८५ ॥ बिंब' ।
भिन्नं भिन्नं योजनीयं । परे तु गुणिए महात्रो - हे गुणिनः सखायइत्यर्थं कृत्वा सखिसंबोधनपरमेतत्पदमिति वदति । (E).
१ चलचित्र (A), चलि चित्र (F'). (E & F'). ४ गज्जा (A).
३६५
८४ । रन इति । रचयति फणी विंबः एष गुरुयुगल सर्व शेषः । शिरसि द्विजो मध्ये राजा गुणय गुणिनां सहायः ॥ दिजयतुर्खघुः, राजा जगण: । (G).
1
चल
-
-
८५ । उदाहरति । चचत्येव वित्तमेतत् नभ्यति तदत्यवेश: सुपुरुषगुणेन बद्धा स्थिरा तिष्ठति कौर्त्तिः शृड्डा ॥ (C). ८५ । विंबमुदाहरति, चलईति । एसो - एतत् चल माशगत्वरमिति यावत् बित्त - वित्तं द्रव्यं चलदू – चलति नभ्यतीत्यर्थः तरुणत्त बेसो – तरुणत्ववेषस्तारुण्यावस्थेति यावत् [स][इ] - नश्यति । सुपुरिस गुणेण बद्धा – सुपुरुषगुणेन बद्धा शुद्धा खच्छा कित्ति - कौर्त्तिः थिर - स्थिरा रह - तिष्ठति ॥ तस्मात्सर्वमनित्यं मत्वा गुणानां लंबे पुरुषैरासमुद्रांतव्यापिनी कोर्त्तिर्भवति इति कस्य [चित्] परमाप्तस्य किंचिनिमचं प्रत्युपदेशः । विंबं निवृत्तम् । ५२ । (E).
२ नवसंत (F).
कौति (B). ( बिंगा (B & C ).
For Private and Personal Use Only
२ पुरस