________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
प्रावतपैङ्गलम्। रअइ' फणि बिंब' एसो गुरु जुअल सब्ब सेसो । सिराह दिसमझझ'रात्रओ गुणह गुणिए सहाओ॥८४॥
८४ । उच्यते फणिराजेनैव गुरुयुगलसर्वशेषः । शिरसि द्विजोमध्ये राजा गणिण[नः] गण्यतां विम्बभावः ॥ राजा जगणः, गण्यतां जायतां, विम्बस्य छन्दमः भावः प्रकारः । (C).. ___८४ । अथ नवाचरचरणस्य [वृत्तस्य] षणवतितमं भेदं विंबनामकं वृत्तं लक्षयति, रबई ति। मिरहि- मिशिरसि पादादाविति यावत् दिन-विजयतर्खध्यात्मको गण इत्यर्थः, मझझमध्ये रात्री- राजा मध्यगुरुर्जगण इत्यर्थः यत्र पततीति शेषः, गुरु जुबल सब्ब मेसो- गुरुयुगलसर्वशेषं गुरुवयं सर्वेषां पादानां मेषे अंते यस्य तादृगित्यर्थः, एमो- एतत् बिंब - विंबं विंबनामकं वृत्तमिति यावत् गुणिए - गुणिनः गुणवतः पुरुषस्य महात्रोमहायः गुणोपदेष्टुत्वागुणवत्पुरुषस्य सहायभूत इति यावत् फणिफणौ पिंगलः रअ - रचयति, गुणह-गुणयत हे बुधजना इति शेषः ॥ * * द्वौ गुरू पत्र प्रतिवरणं क्रमेण पततस्तबिंबनामकं वृत्तमिति फलितार्थः । अथवा सर्वश्रेषे पादांते गुरुयुगलं मि[शि]रमि दिशः, विप्रगुरुदयमध्ये राजा जगण इत्यर्थः यत्र भवतीति शेषः, फणि रत्र - फणिरचितम् एमो- एतत् वि हे गुणिहे गणिनः शिष्याः महात्रो-खभावादेव गुणह-गुण्यत इति
४। १ रच (A). २ फणि राज़ (C). १ जुवल (E). ४ सिरसि (A), सिरह (B & 0). . ५ मा (B), उम (C). र गहि (E), गुण (C). • गुषि विम्ब हाथो (C).
For Private and Personal Use Only